The Rig Veda, Book 1

Hymn 1

अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे.अग्ने सूपायनो भव | सचस्वा नः सवस्तये ||

Hymn 2

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम || वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः || वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये || इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि || वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत || वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा || मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता || रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे || कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||

Hymn 3

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती | पुरुभुजाचनस्यतम || अश्विना पुरुदंससा नरा शवीरया धिया | धिष्ण्या वनतं गिरः || दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः | आ यातंरुद्रवर्तनी || इन्द्रा याहि चित्रभानो सुता इमे तवायवः | अण्वीभिस्तना पूतासः || इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः | उप बरह्माणि वाघतः || इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः | सुते दधिष्वनश्चनः || ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत | दाश्वांसो दाशुषः सुतम || विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः | उस्रा इवस्वसराणि || विश्वे देवासो अस्रिध एहिमायासो अद्रुहः | मेधं जुषन्त वह्नयः || पावका नः सरस्वती वाजेभिर्वाजिनीवती | यज्ञं वष्टु धियावसुः || चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम | यज्ञं दधे सरस्वती || महो अर्णः सरस्वती पर चेतयति केतुना | धियो विश्वा वि राजति ||

Hymn 4

सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे | जुहूमसि दयवि-दयवि || उप नः सवना गहि सोमस्य सोमपाः पिब | गोदा इद रेवतोमदः || अथा ते अन्तमानां विद्याम सुमतीनाम | मा नो अति खय आगहि || परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम | यस्ते सखिभ्य आ वरम || उत बरुवन्तु नो निदो निरन्यतश्चिदारत | दधाना इन्द्र इद दुवः || उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः | सयामेदिन्द्रस्य शर्मणि || एमाशुमाशवे भर यज्ञश्रियं नर्मादनम | पतयन मन्दयत्सखम || अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः | परावो वाजेषु वाजिनम || तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो | धनानामिन्द्र सातये || यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | तस्मा इन्द्राय गायत ||

Hymn 5

आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः || पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते || स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः || यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत || सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः || तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो || आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे || तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः || अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या || मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम ||

Hymn 6

युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | रोचन्तेरोचना दिवि || युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | शोणा धर्ष्णू नर्वाहसा || केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | समुषद्भिरजायथाः || आदह सवधामनु पुनर्गर्भत्वमेरिरे | दधाना नामयज्ञियम || वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | अविन्द उस्रिया अनु || देवयन्तो यथा मतिमछा विदद्वसुं गिरः | महामनूषत शरुतम || इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | मन्दू समानवर्चसा || अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | गणैरिन्द्रस्य काम्यैः || अतः परिज्मन्ना गहि दिवो वा रोचनादधि | समस्मिन्न्र्ञ्जते गिरः || इतो वा सातिमीमहे दिवो वा पार्थिवादधि | इन्द्रं महोवा रजसः ||

Hymn 7

इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | इन्द्रं वाणीरनूषत || इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | इन्द्रो वज्रीहिरण्ययः || इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | वि गोभिरद्रिमैरयत || इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | उग्र उग्राभिरूतिभिः || इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | युजं वर्त्रेषु वज्रिणम || स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | अस्मभ्यमप्रतिष्कुतः || तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | न विन्धेस्य सुष्टुतिम || वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | ईशानो अप्रतिष्कुतः || य एकश्चर्षणीनां वसूनामिरज्यति | इन्द्रः पञ्च कसितीनाम || इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | अस्माकमस्तु केवलः ||

Hymn 8

एन्द्र सानसिं रयिं सजित्वानं सदासहम | वर्षिष्ठमूतये भर || नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै | तवोतासो नयर्वता || इन्द्र तवोतास आ वयं वज्रं घना ददीमहि | जयेम सं युधि सप्र्धः || वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम | सासह्याम पर्तन्यतः || महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे | दयौर्नप्रथिना शवः || समोहे वा य आशत नरस्तोकस्य सनितौ | विप्रासो वा धियायवः || यः कुक्षिः सोमपातमः समुद्र इव पिन्वते | उर्वीरापो न काकुदः || एवा हयस्य सून्र्ता विरप्शी गोमती मही | पक्वा शाखा न दाशुषे || एवा हि ते विभूतय ऊतय इन्द्र मावते | सद्यश्चित सन्तिदाशुषे || एवा हयस्य काम्या सतोम उक्थं च शंस्या | इन्द्राय सोमपीतये ||

Hymn 9

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | महानभिष्टिरोजसा || एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | चक्रिं विश्वानि चक्रये || मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | सचैषुसवनेष्वा || अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | अजोषा वर्षभं पतिम || सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | असदित ते विभु परभु || अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | तुविद्युम्न यशस्वतः || सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | विश्वायुर्धेह्यक्षितम || अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | इन्द्र ता रथिनीरिषः || वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | होम गन्तारमूतये || सुते-सुते नयोकसे बर्हद बर्हत एदरिः | इन्द्राय शूषमर्चति ||

Hymn 10

गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च || तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः || सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||

Hymn 11

इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | रथीतमंरथीनां वाजानां सत्पतिं पतिम || सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | तवामभि परणोनुमो जेतारमपराजितम || पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || पुरां भिन्दुर्युवा कविरमितौजा अजायत | इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || तवं वलस्य गोमतो.अपावरद्रिवो बिलम | तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || इन्द्रमीशानमोजसाभि सतोमा अनूषत | सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||

Hymn 12

अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | अस्य यज्ञस्य सुक्रतुम || अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | हव्यवाहं पुरुप्रियम || अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | असि होता न ईड्यः || तानुशतो वि बोधय यदग्ने यासि दूत्यम | देवैरा सत्सि बर्हिषि || घर्ताहवन दीदिवः परति षम रिषतो दह | अग्ने तवं रक्षस्विनः || अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | हव्यवाड जुह्वास्यः || कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | देवममीवचातनम || यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | तस्य सम पराविता भव || यो अग्निं देववीतये हविष्मानाविवासति | तस्मै पावक मर्ळय || स नः पावक दीदिवो.अग्ने देवानिहा वह | उप यज्ञं हविश्च नः || स न सतवान आ भर गायत्रेण नवीयसा | रयिं वीरवतीमिषम || अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः | इमं सतोमं जुषस्व नः ||

Hymn 13

सुसमिद्धो न आ वह देवानग्ने हविष्मते | होतः पावक यक्षि च || मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | अद्या कर्णुहि वीतये || नराशंसमिह परियमस्मिन यज्ञ उप हवये | मधुजिह्वंहविष्क्र्तम || अग्ने सुखतमे रथे देवानीळित आ वह | असि होता मनुर्हितः || सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | यत्राम्र्तस्य चक्षणम || वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | अद्या नूनं च यष्टवे || नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | इदं नो बर्हिरासदे || ता सुजिह्वा उप हवये होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | बर्हिः सीदन्त्वस्रिधः || इह तवष्टारमग्रियं विश्वरूपमुप हवये | अस्माकमस्तुकेवलः || अव सर्जा वनस्पते देव देवेभ्यो हविः | पर दातुरस्तु चेतनम || सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | तत्र देवानुप हवये ||

Hymn 14

ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | देवेभिर्याहि यक्षि च || आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | देवेभिरग्न आ गहि || इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | आदित्यान्मारुतं गणम || पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | दरप्सा मध्वश्चमूषदः || ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | हविष्मन्तोरंक्र्तः || घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | आ देवान सोमपीतये || तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | मध्वः सुजिह्व पायय || ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | मधोरग्ने वषट्क्र्ति || आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | विप्रो होतेह वक्षति || विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | पिबा मित्रस्य धामभिः || तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि | सेमं नो अध्वरं यज || युक्ष्वा हयरुषी रथे हरितो देव रोहितः | ताभिर्देवानिहा वह ||

Hymn 15

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | मत्सरासस्तदोकसः || मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | यूयं हि षठा सुदानवः || अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | तवंहि रत्नधा असि || अग्ने देवानिहा वह सादया योनिषु तरिषु | परि भूष पिब रतुना || बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | तवेद धि सख्यमस्त्र्तम || युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | रतुना यज्ञमाशाथे || दरविणोदा दरविणसो गरावहस्तासो अध्वरे | यज्ञेषु देवमीळते || दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | देवेषु ता वनामहे || दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | नेष्ट्राद रतुभिरिष्यत || यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | अध समा नो ददिर्भव || अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | रतुना यज्ञवाहसा || गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | देवान देवयते यज ||

Hymn 16

आ तवा वहन्तु हरयो वर्षणं सोमपीतये | इन्द्र तवा सूरचक्षसः || इमा धाना घर्तस्नुवो हरी इहोप वक्षतः | इन्द्रं सुखतमे रथे || इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे | इन्द्रं सोमस्य पीतये || उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः | सुते हि तवाहवामहे || सेमं न सतोमं आ गह्युपेदं सवनं सुतम | गौरो नत्र्षितः पिब || इमे सोमास इन्दवः सुतासो अधि बर्हिषि | तानिन्द्र सहसेपिब || अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः | अथा सोमंसुतं पिब || विश्वमित सवनं सुतमिन्द्रो मदाय गछति | वर्त्रहा सोमपीतये || सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो | सतवाम तवा सवाध्यः ||

Hymn 17

इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे | ता नो मर्ळातीद्र्शे || गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः | धर्ताराचर्षणीनाम || अनुकामं तर्पयेथामिन्द्रावरुण राय आ | ता वां नेदिष्ठमीमहे || युवाकु हि शचीनां युवाकु सुमतीनाम | भूयाम वाजदाव्नाम || इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम | करतुर्भवत्युक्थ्यः || तयोरिदवसा वयं सनेम नि च धीमहि | सयादुत पररेचनम || इन्द्रावरुण वामहं हुवे चित्राय राधसे | अस्मान सु जिग्युषस कर्तम || इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा | अस्मभ्यं शर्म यछतम || पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे | यां रधाथे सधस्तुतिम ||

Hymn 18

सोमानं सवरणं कर्णुहि बरह्मणस पते | कक्षीवन्तं याुशिजः || यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः | स नः सिषक्तु यस्तुरः || मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य | रक्षा णो बरह्मणस पते || स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः | सोमो हिनोति मर्त्यम || तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम | दक्षिणा पात्वंहसः || सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम | सनिं मेधामयासिषम || यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन | स धीनां योगमिन्वति || आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम | होत्रा देवेषु गछति || नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम | दिवो नसद्ममखसम ||

Hymn 19

परति तयं चारुमध्वरं गोपीथाय पर हूयसे | मरुद्भिरग्न आ गहि || नहि देवो न मर्त्यो महस्तव करतुं परः | म... || ये महो रजसो विदुर्विश्वे देवासो अद्रुहः | म... || य उग्रा अर्कमान्र्चुरनाध्र्ष्टास ओजसा | म... || ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः | म... || ये नाकस्याधि रोचने दिवि देवास आसते | म... || य ईङखयन्ति पर्वतान तिरः समुद्रमर्णवम | म... || आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा | म... || अभि तवा पूर्वपीतये सर्जामि सोम्यं मधु | म... ||

Hymn 20

अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः || य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत || तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम || युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत || सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः || उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः || ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः || अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | भागं देवेषु यज्ञियम ||

Hymn 21

इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि | ता सोमं सोमपातमा || ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः | ता गायत्रेषु गायत || ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे | सोमपा सोमपीतये || उग्रा सन्ता हवामह उपेदं सवनं सुतम | इन्द्राग्नी एह गछताम || ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम | अप्रजाःसन्त्वत्रिणः || तेन सत्येन जाग्र्तमधि परचेतुने पदे | इन्द्राग्नी शर्म यछतम ||

Hymn 22

परातर्युजा वि बोधयाश्विनावेह गछताम | अस्य सोमस्य पीतये || या सुरथा रथीतमोभा देवा दिविस्प्र्शा | अश्विना ता हवामहे || या वां कशा मधुमत्यश्विना सून्र्तावती | तया यज्ञं मिमिक्षतम || नहि वामस्ति दूरके यत्रा रथेन गछथः | अश्विना सोमिनो गर्हम || हिरण्यपाणिमूतये सवितारमुप हवये | स चेत्ता देवतापदम || अपां नपातमवसे सवितारमुप सतुहि | तस्य वरतान्युश्मसि || विभक्तारं हवामहे वसोश्चित्रस्य राधसः | सवितारंन्र्चक्षसम || सखाय आ नि षीदत सविता सतोम्यो नु नः | दाता राधांसि शुम्भति || अग्ने पत्नीरिहा वह देवानामुशतीरुप | तवष्टारं सोमपीतये || आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम | वरूत्रीं धिषणां वह || अभी नो देवीरवसा महः शर्मणा नर्पत्नीः | अछिन्नपत्राः सचन्ताम || इहेन्द्राणीमुप हवये वरुणानीं सवस्तये | अग्नायीं सोमपीतये || मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम | पिप्र्तां नो भरीमभिः || तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः | गन्धर्वस्य धरुवे पदे || सयोना पर्थिवि भवान्र्क्षरा निवेशनी | यछा नः शर्म सप्रथः || अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे | पर्थिव्याः सप्तधामभिः || इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम | समूळ्हमस्य पांसुरे || तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः | अतो धर्माणि धारयन || विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे | इन्द्रस्य युज्यः सखा || तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम || तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते | विष्णोर्यत परमं पदम ||

Hymn 23

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे | वायो तान परस्थितान पिब || उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे | अस्य सोमस्य पीतये || इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये | सहस्राक्षा धियस पती || मित्रं वयं हवामहे वरुणं सोमपीतये | जज्ञाना पूतदक्षसा || रतेन याव रताव्र्धाव रतस्य जयोतिषस पती | ता मित्रावरुणा हुवे || वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः | करतां नः सुराधसः || मरुत्वन्तं हवामह इन्द्रमा सोमपीतये | सजूर्गणेन तरिम्पतु || इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः | विश्वे मम शरुता हवम || हत वर्त्रं सुदानव इन्द्रेण सहसा युजा | मा नो दुःशंस ईशत || विश्वान देवान हवामहे मरुतः सोमपीतये | उग्रा हि पर्श्निमातरः || जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया | यच्छुभं याथना नरः || हस्काराद विद्युतस पर्यतो जाता अवन्तु नः | मरुतो मर्ळयन्तु नः || आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः | आजा नष्टं यथा पशुम || पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम | अविन्दच्चित्रबर्हिषम || उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत | गोभिर्यवं न चर्क्र्षत || अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम | पर्ञ्चतीर्मधुना पयः || अमूर्या उप सूर्ये याभिर्वा सूर्यः सह | ता नो हिन्वन्त्वध्वरम || अपो देवीरुप हवये यत्र गावः पिबन्ति नः | सिन्दुभ्यः कर्त्वं हविः || अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये | देवाभवत वाजिनः || अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः || आपः पर्णीत भेषजं वरूथं तन्वे मम | जयोक च सूर्यं दर्शे || इदमापः पर वहत यत किं च दुरितं मयि | यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम || आपो अद्यान्वचारिषं रसेन समगस्महि | पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा || सं माग्ने वर्चसा सर्ज सं परजया समायुषा | विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||

Hymn 24

कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम | को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम | स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अभि तवा देव सवितरीशानं वार्याणाम | सदावन भागमीमहे || यश्चिद धि त इत्था भगः शशमानः पुरा निदः | अद्वेषो हस्तयोर्दधे || भगभक्तस्य ते वयमुदशेम तवावसा | मूर्धानं राय आरभे || नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः | नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम || अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः | नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः || उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ | अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित || शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु | बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत || अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः | अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति || तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः | अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः || तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे | शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु || शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः | अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान || अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः | कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि || उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय | अथा वयमादित्य वरते तवानागसो अदितये सयाम ||

Hymn 25

यच्चिद धि ते विशो यथा पर देव वरुण वरतम | मिनीमसिद्यवि-दयवि || मा नो वधाय हत्नवे जिहीळानस्य रीरधः | मा हर्णानस्य मन्यवे || वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम | गीर्भिर्वरुण सीमहि || परा हि मे विमन्यवः पतन्ति वस्यैष्टये | वयो न वसतीरुप || कदा कषत्रश्रियं नरमा वरुणं करामहे | मर्ळीकायोरुचक्षसम || तदित समानमाशाते वेनन्ता न पर युछतः | धर्तव्रताय दाशुषे || वेदा यो वीनां पदमन्तरिक्षेण पतताम | वेद नावः समुद्रियः || वेद मासो धर्तव्रतो दवादश परजावतः | वेदा य उपजायते || वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः | वेदा ये अध्यासते || नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा | साम्राज्याय सुक्रतुः || अतो विश्वान्यद्भुता चिकित्वानभि पश्यति | कर्तानि या चकर्त्वा || स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत | पर ण आयूंषि तारिषत || बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम | परि सपशो नि षेदिरे || न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम | न देवमभिमातयः || उत यो मानुषेष्वा यशश्चक्रे असाम्या | अस्माकमुदरेष्वा || परा मे यन्ति धीतयो गावो न गव्यूतीरनु | इछन्तीरुरुचक्षसम || सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम | होतेव कषदसे परियम || दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि | एता जुषत मे गिरः || इमं मे वरुण शरुधी हवमद्या च मर्ळय | तवामवस्युरा चके || तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि | स यामनिप्रति शरुधि || उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त | अवाधमानि जीवसे ||

Hymn 26

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते | सेमं नो अध्वरं यज || नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः | अग्ने दिवित्मता वचः || आ नि षमा सूनवे पितापिर्यजत्यापये | सखा सख्ये वरेण्यः || आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा | सीदन्तु मनुषो यथा || पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च | इमा उ षु शरुधी गिरः || यच्चिद धि शश्वता तना देवं-देवं यजामहे | तवे इद्धूयते हविः || परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः | परियाः सवग्नयो वयम || सवग्नयो हि वार्यं देवासो दधिरे च नः | सवग्नयो मनामहे || अथा न उभयेषामम्र्त मर्त्यानाम | मिथः सन्तु परशस्तयः || विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः | चनो धाः सहसो यहो ||

Hymn 27

अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः | सम्राजन्तमध्वराणाम || स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः | मीढ्वानस्माकं बभूयात || स नो दूराच्चासाच्च नि मर्त्यादघायोः | पाहि सदमिद विश्वायुः || इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम | अग्ने देवेषु पर वोचः || आ नो भज परमेष्वा वाजेषु मध्यमेषु | शिक्षा वस्वोन्तमस्य || विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ | सद्यो दाशुषे कषरसि || यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः | स यन्ताशश्वतीरिषः || नकिरस्य सहन्त्य पर्येता कयस्य चित | वाजो अस्ति शरवाय्यः || स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता | विप्रेभिरस्तु सनिता || जराबोध तद विविड्ढि विशे-विशे यज्ञियाय | सतोमं रुद्राय दर्शीकम || स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः | धिये वाजाय हिन्वतु || स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः | उक्थैरग्निर्ब्र्हद्भानुः || नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः | यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||

Hymn 28

यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | उलूखलसुतानामवेद विन्द्र जल्गुलः || यत्र दवाविव जघनाधिषवण्या कर्ता | उलू... || यत्र नार्यपच्यवमुपच्यवं च शिक्षते | उलू... || यत्र मन्थां विबध्नते रश्मीन यमितवा इव | उलू... || यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | इह दयुमत्तमं वद यजतामिव दुन्दुभिः || उत सम ते वनस्पते वातो वि वात्यग्रमित | अथो इन्द्राय पातवे सुनु सोममुलूखल || आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | हरी इवान्धांसि बप्सता || ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | इन्द्राय मधुमत सुतम || उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | नि धेहि गोरधि तवचि ||

Hymn 29

यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || शिप्रिन वाजानां पते शचीवस्तव दंसना | आ ... || नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | आ ... || ससन्तु तया अरातयो बोधन्तु शूर रातयः | आ ... || समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | आ ... || पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | आ ... || सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | आ ... ||

Hymn 30

आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात || आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत || समानयोजनो हि वां रथो दस्रावमर्त्यः | समुद्रे अश्विनेयते || वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः | परि दयामन्यदीयते || कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये | कं नक्षसे विभावरि || वयं हि ते अमन्मह्यान्तादा पराकात | अश्वे न चित्रे अरुषि || तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः | अस्मे रयिं निधारय ||

Hymn 31

तवमग्ने परथमो अङगिरा रषिर्देवो देवानामभवः शिवः सखा | तव वरते कवयो विद्मनापसो.अजायन्त मरुतो भराजद्र्ष्टयः || तवमग्ने परथमो अङगिरस्तमः कविर्देवानां परि भूषसिव्रतम | विभुर्विश्वस्मै भुवनाय मेधिरो दविमाता शयुः कतिधा चिदायवे || तवमग्ने परथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते | अरेजेतां रोदसी होत्र्वूर्ये.असघ्नोर्भारमयजो महोवसो || तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः | शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः || तवमग्ने वर्षभः पुष्टिवर्धन उद्यतस्रुचे भवसि शरवाय्यः | य आहुतिं परि वेदा वषट्क्र्तिमेकायुरग्रे विश आविवाससि || तवमग्ने वर्जिनवर्तनिं नरं सक्मन पिपर्षि विदथे विचर्षणे | यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित सम्र्ताहंसि भूयसः || तवं तमग्ने अम्र्तत्व उत्तमे मर्तं दधासि शरवसे दिवे दिवे | यस्तात्र्षाण उभयाय जन्मने मयः कर्णोषि परया च सूरये || तवं नो अग्ने सनये धनानां यशसं कारुं कर्णुहि सतवानः | रध्याम कर्मापसा नवेन देवैर्द्यावाप्र्थिवी परावतं नः || तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जाग्र्विः | तनूक्र्द बोधि परमतिश्च कारवे तवं कल्याण वसु विश्वमोपिषे || तवमग्ने परमतिस्त्वं पितासि नस्त्वं वयस्क्र्त तव जामयो वयम | सं तवा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति वरतपामदाभ्य || तवामग्ने परथममायुमायवे देवा अक्र्ण्वन नहुषस्य विश्पतिम | इळामक्र्ण्वन मनुषस्य शासनीं पितुर्यत पुत्रो ममकस्य जायते || तवं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य | तराता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव वरते || तवमग्ने यज्यवे पायुरन्तरो.अनिषङगाय चतुरक्ष इध्यसे | यो रातहव्यो.अव्र्काय धायसे कीरेश्चिन मन्त्रं मनसावनोषि तम || तवमग्न उरुशंसाय वाघते सपार्हं यद रेक्णः परमं वनोषि तत | आध्रस्य चित परमतिरुच्यसे पिता पर पाकंशास्सि पर दिशो विदुष्टरः || तवमग्ने परयतदक्षिणं नरं वर्मेव सयूतं परि पासि विश्वतः | सवादुक्षद्मा यो वसतौ सयोनक्र्ज्जीवयाजं यजते सोपमा दिवः || इमामग्ने शरणिं मीम्र्षो न इममध्वानं यमगाम दूरात | आपिः पिता परमतिः सोम्यानां भर्मिरस्य रषिक्र्न मर्त्यानाम || मनुष्वदग्ने अङगिरस्वदङगिरो ययातिवत सदने पूर्ववच्छुचे | अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च परियम || एतेनाग्ने बरह्मणा वाव्र्धस्व शक्ती वा यत ते चक्र्मा विदा वा | उत पर णेष्यभि वस्यो अस्मान सं नः सर्ज सुमत्या वाजवत्या ||

Hymn 32

इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री | अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम || अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष | वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः || वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य | आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम || यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः | आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से || अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन | सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः || अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम | नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः || अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान | वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः || नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः | याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव || नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार | उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः || अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम | वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः || दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः | अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार || अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः | अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून || नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च | इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये || अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत | नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि || इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः | सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ||

Hymn 33

एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति | अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः || उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि | इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन || नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि | चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध || वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र | धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः || परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः | पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः || अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः | वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन || तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे | अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः || चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः | न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण || परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम | अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र || न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन | युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत || अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम | सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून || नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः | यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम || अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो.अभेत | सं वज्रेणास्र्जद वर्त्रमिन्द्रः पर सवां मतिमतिरच्छाशदानः || आवः कुत्सम इन्द्र यस्मि चाकन परावो युध्यन्तं वर्षभं दशद्युम | शफच्युतो रेणुर नक्षत दयाम उच छवैत्रेयो नर्षाह्याय तस्थौ || आवः शमं वर्षभं तुग्र्यासु कषेत्रजेषे मघवञ्छ्वित्र्यं गाम | जयोक चिद अत्र तस्थिवांसो अक्रञ्छत्रूयताम अधरा वेदनाकः ||

Hymn 34

तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना | युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः || तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः | तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा || समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम | तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम || तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम | तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम || तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः | तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम || तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः | ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती || तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम | तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम || तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम | तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम || कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः | कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः || आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः | युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति || आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना | परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम | शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||

Hymn 35

हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे | तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||

Hymn 36

पर वो यह्वं पुरूणां विशां देवयतीनाम | अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते || जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते | स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य || पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम | महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः || देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते | विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः || मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि | तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत || तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः | सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या || तं घेमित्था नमस्विन उप सवराजमासते | होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः || घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे | भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु || सं सीदस्व महानसि शोचस्व देववीतमः | वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम || यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन | यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः || यमग्निं मेध्यातिथिः कण्व ईध रतादधि | तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि || रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम | तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि || ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता | ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे || ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह | कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः || पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः | पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य || घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक | यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत || अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम | अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम || अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे | अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः || नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते | दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः || तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये | रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||

Hymn 37

करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम | कण्वा अभि पर गायत || ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः | अजायन्त सवभानवः || इहेव शर्ण्व एषां कशा हस्तेषु यद वदान | नि यामञ्चित्रं रञ्जते || पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे | देवत्तं बरह्म गायत || पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम | जम्भे रसस्य वाव्र्धे || को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः | यत सीम अन्तं न धूनुथ || नि वो यामाय मानुषो दध्र उग्राय मन्यवे | जिहीत पर्वतो गिरिः || येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः | भिया यामेषु रेजते || सथिरं हि जानम एषां वयो मातुर निरेतवे | यत सीम अनु दविता शवः || उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत | वाश्रा अभिज्ञु यातवे || तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम | पर चयावयन्ति यामभिः || मरुतो यद ध वो बलं जनां अचुच्यवीतन | गिरींर अचुच्यवीतन || यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ | शर्णोति कश चिद एषाम || पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः | तत्रो षु मादयाध्वै || अस्ति हि षमा मदाय वः समसि षमा वयम एषाम | विश्वं चिद आयुर जीवसे ||

Hymn 38

कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः | दधिध्वे वर्क्तबर्हिषः || कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः | कव वो गावो न रण्यन्ति || कव वः सुम्ना नव्यांसि मरुतः कव सुविता | कव विश्वानि सौभगा || यद यूयम पर्श्निमातरो मर्तासः सयातन | सतोता वो अम्र्तः सयात || मा वो मर्गो न यवसे जरिता भूद अजोष्यः | पथा यमस्य गाद उप || मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत | पदीष्ट तर्ष्णया सह || सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः | मिहं कर्ण्वन्त्य अवाताम || वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति | यद एषां वर्ष्टिर असर्जि || दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन | यत पर्थिवीं वयुन्दन्ति || अध सवनान मरुतां विश्वम आ सद्म पार्थिवम | अरेजन्त पर मानुषाः || मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु | यातेम अखिद्रयामभिः || सथिरा वः सन्तु नेमयो रथा अश्वास एषाम | सुसंस्क्र्ता अभीशवः || अछा वदा तना गिरा जरायै बरह्मणस पतिम | अग्निम मित्रं न दर्शतम || मिमीहि शलोकम आस्यपर्जन्य इव ततनः | गाय गायत्रम उक्थ्यम || वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम | अस्मे वर्द्धा असन्न इह ||

Hymn 39

पर यद इत्था परावतः शोचिर न मानम अस्यथ | कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः || सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे | युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः || परा ह यत सथिरं हथ नरो वर्तयथा गुरु | वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम || नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः | युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे || पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन | परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा || उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः | आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः || आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे | गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे || युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते | वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः || असामि हि परयज्यवः कण्वं दद परचेतसः | असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः || असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः | रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम ||

Hymn 40

उत तिष्ठ बरह्मणस पते देवयन्तस्त्वेमहे | उप पर यन्तु मरुतः सुदानव इन्द्र पराशूर्भवा सचा || तवामिद धि सहसस पुत्र मर्त्य उपब्रूते धने हिते | सुवीर्यं मरुत आ सवश्व्यं दधीत यो व आचके || परैतु बरह्मणस पतिः पर देव्येतु सून्र्ता | अछा वीरंनर्यं पङकतिराधसं देवा यज्ञं नयन्तु नः || यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवः | तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम || पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम | यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे || तमिद वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम | इमां च वाचं परतिहर्यथा नरो विश्वेद वामा वो अश्नवत || को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषम | पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे || उप कष्स्त्रं पर्ञ्चीत हन्ति राजभिर्भये चित सुक्षितिं दधे | नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ||

Hymn 41

यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा | नू चित स दभ्यते जनः || यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः | अरिष्टः सर्व एधते || वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम | नयन्ति दुरिता तिरः || सुगः पन्था अन्र्क्षर आदित्यास रतं यते | नात्रावखादो अस्ति वः || यं यज्ञं नयथा नर आदित्या रजुना पथा | पर वः स धीतये नशत || स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना | अछा गछत्यस्त्र्तः || कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः | महि पसरो वरुणस्य || मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम | सुम्नैरिद व आ विवासे || चतुरश्चिद ददमानाद बिभीयादा निधातोः | न दुरुक्ताय सप्र्हयेत ||

Hymn 42

सं पूषन्नध्वनस्तिर वयंहो विमुचो नपात | सक्ष्वा देवप्र णस पुरः || यो नः पूषन्नघो वर्को दुःशेव आदिदेशति | अप सम तम्पथो जहि || अप तयं परिपन्थिनं मुषीवाणं हुरश्चितम | दूरमधिस्रुतेरज || तवं तस्य दवयाविनो.अघशंसस्य कस्य चित | पदाभि तिष्ठ तपुषिम || आ तत ते दस्र मन्तुमः पूषन्नवो वर्णीमहे | येन पितॄनचोदयः || अधा नो विश्वसौभग हिरण्यवाशीमत्तम | धनानि सुषणा कर्धि || अति नः सश्चतो नय सुगा नः सुपथा कर्णु | पूषन्निहक्रतुं विदः || अभि सूयवसं नय न नवज्वारो अध्वने | पू... || शग्धि पूर्धि पर यंसि च शिशीहि परास्युदरम | पू... || न पूषणं मेथामसि सूक्तैरभि गर्णीमसि | वसूनि दस्ममीमहे ||

Hymn 43

कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे | वोचेम शन्तमं हर्दे || यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे | यथा तोकाय रुद्रियम || यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति | यथा विश्वे सजोषसः || गाथपतिं मेधपतिं रुद्रं जलाषभेषजम | तच्छंयोः सुम्नमीमहे || यः शुक्र इव सूर्यो हिरण्यमिव रोचते | शरेष्ठो देवानां वसुः || शं नः करत्यर्वते सुगं मेषाय मेष्ये | नर्भ्यो नारिभ्यो गवे || अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम | महि शरवस्तुविन्र्म्णम || मा नः सोमपरिबाधो मारातयो जुहुरन्त | आ न इन्दो वाजे भज || यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य | मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||

Hymn 44

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य | आ दाशुषे जातवेदो वहा तवमद्या देवानुषर्बुधः || जुष्टो हि दूतो असि हव्यवाहनो.अग्ने रथीरध्वराणाम | सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि शरवो बर्हत || अद्या दूतं वर्णीमहे वसुमग्निं पुरुप्रियम | धूमकेतुं भार्जीकं वयुष्टिषु यज्ञानामध्वरश्रियम || शरेष्ठं यविष्ठमतिथिं सवाहुतं जुष्टं जनाय दाशुषे | देवानछा यातवे जातवेदसमग्निमीळे वयुष्टिषु || सतविष्यामि तवामहं विश्वस्याम्र्त भोजन | अग्ने तरातारमम्र्तं मियेध्य यजिष्ठं हव्यवाहन || सुशंसो बोधि गर्णते यविष्ठ्य मधुजिह्वः सवाहुतः | परस्कण्वस्य परतिरन्नायुर्जीवसे नमस्या दैव्यं जनम || होतारं विश्ववेदसं सं हि तवा विश इन्धते | स आ वह पुरुहूत परचेतसो.अग्ने देवानिह दरवत || सवितारमुषसमश्विना भगमग्निं वयुष्टिषु कषपः | कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं सवध्वर || पतिर हि अध्वराणाम अग्ने दूतो विशाम असि | उषर्बुध आवह सोमपीतये देवानद्य सवर्द्र्शः || अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः | असि गरामेष्वविता पुरोहितो.असि यज्ञेषु मानुषः || नि तवा यज्ञस्य साधनमग्ने होतारं रत्विजम | मनुष्वद देव धीमहि परचेतसं जीरं दूतममर्त्यम || यद देवानां मित्रमहः पुरोहितो.अन्तरो यासि दूत्यम | सिन्धोरिव परस्वनितास ऊर्मयो.अग्नेर्भ्राजन्ते अर्चयः || शरुधि शरुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः | आ सीदन्तु बर्हिषि मित्रो अर्यमा परातर्यावाणो अध्वरम || शर्ण्वन्तु सतोमं मरुतः सुदानवो.अग्निजिह्वा रताव्र्धः | पिबतु सोमं वरुणो धर्तव्रतो.अश्विभ्यामुषसा सजूः ||

Hymn 45

तवमग्ने वसून्रिह रुद्रानादित्यानुत | यजा सवध्वरं जनं मनुजातं घर्तप्रुषम || शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः | तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह || परियमेधवदत्रिवज्जातवेदो विरूपवत | अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम || महिकेरव ऊतये परियमेधा अहूषत | राजन्तमध्वराणामग्निं शुक्रेण शोचिषा || घर्ताहवन सन्त्येमा उ षु शरुधी गिरः | याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा || तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः | शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे || नि तवा होतारं रत्विजं दधिरे वसुवित्तमम | शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु || आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः | बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे || परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य | इहाद्य दैव्यंजनं बर्हिरा सादया वसो || अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः | अयं सोमः सुदानवस्तं पात तिरोह्न्यम ||

Hymn 46

एषो उषा अपूर्व्य वयुछति परिया दिवः | सतुषे वामश्विना बर्हत || या दस्रा सिन्धुमातरा मनोतरा रयीणाम | धिया देवा वसुविदा || वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि | यद वांरथो विभिष पतात || हविषा जारो अपां पिपर्ति पपुरिर्नरा | पिता कुटस्य चर्षणिः || आदारो वां मतीनां नासत्या मतवचसा | पातं सोमस्य धर्ष्णुया || या नः पीपरदश्विना जयोतिष्मती तमस्तिरः | तामस्मे रासाथामिषम || आ नो नावा मतीनां यातं पाराय गन्तवे | युञ्जाथामश्विना रथम || अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः | धिया युयुज्र इन्दवः || दिवस कण्वास इन्दवो वसु सिन्धूनां पदे | सवं वव्रिं कुह धित्सथः || अभूदु भा उ अंशवे हिरण्यं परति सूर्यः | वयख्यज्जिह्वयासितः || अभूदु पारमेतवे पन्था रतय्स साधुया | अदर्शि वि सरुतिर्दिवः || तत-तदिदश्विनोरवो जरिता परति भूषति | मदे सोमस्यपिप्रतोः || वावसाना विवस्वति सोमस्य पीत्या गिरा | मनुष्वच्छम्भूा गतम || युवोरुषा अनु शरियं परिज्मनोरुपाचरत | रता वनथो अक्तुभिः || उभा पिबतमश्विनोभा नः शर्म यछतम | अविद्रियाभिरूतिभिः ||

Hymn 47

अयं वां मधुमत्तमः सुतः सोम रताव्र्धा | तमश्विना पिबतं तिरोह्न्यं धत्तं रत्नानि दाशुशे || तरिवन्धुरेण तरिव्र्ता सुपेशसा रथेना यातमश्विना | कण्वासो वां बरह्म कर्ण्वन्त्यध्वरे तेषां सु शर्णुतं हवम || अश्विना मधुमत्तमं पातं सोमं रताव्र्धा | अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम || तरिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम | कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना || याभिः कण्वमभिष्टिभिः परावतं युवमश्विना | ताभिः षवस्मानवतं शुभस पती पातं सोमं रताव्र्धा || सुदासे दस्रा वसु बिभ्रता रथे पर्क्षो वहतमश्विना | रयिं समुद्रादुत वा दिवस पर्यस्मे धत्तं पुरुस्प्र्हम || यन नासत्या परावति यद वा सथो अधि तुर्वशे | अतो रथेन सुव्र्ता न आ गतं साकं सूर्यस्य रश्मिभिः || अर्वाञ्चा वां सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप | इषं पर्ञ्चन्ता सुक्र्ते सुदानव आ बर्हिः सीदतं नरा || तेन नासत्या गतं रथेन सूर्यत्वचा | येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये || उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि हवयामहे | शश्वत कण्वानां सदसि परिये हि कं सोमं पपथुरश्विना ||

Hymn 48

सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम || यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम || ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा || उषो यदद्य भानुना वि दवाराव रणवो दिवः | पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः || सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||

Hymn 49

उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत ||

Hymn 50

उदु तयं जातवेदसं देवं वहन्ति केतवः | दर्शे विश्वाय सूर्यम || अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः | सूराय विश्वचक्षसे || अद्र्श्रमस्य केतवो वि रश्मयो जनाननु | भराजन्तो अग्नयो यथा || तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य | विश्वमा भासिरोचनम || परत्यं देवानां विशः परत्यङङ उदेषि मानुषान | परत्यं विश्वं सवर्द्र्शे || येना पावक चक्षसा भुरण्यन्तं जनाननु | तवं वरुण पश्यसि || वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः | पश्यञ जन्मानि सूर्य || सप्त तवा हरितो रथे वहन्ति देव सूर्य | शोचिष्केशं विचक्षण || अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः | ताभिर्याति सवयुक्तिभिः || उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम | देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम || उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम | हर्द्रोगं ममसूर्य हरिमाणं च नाशय || शुकेषु मे हरिमाणं रोपणाकासु दध्मसि | अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि || उदगादयमादित्यो विश्वेन सहसा सह | दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||

Hymn 51

अभि तयं मेषं पुरुहूतं रग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम | यस्य दयावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत || अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम | इन्द्रं दक्षास रभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत || तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित | ससेन चिद विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन || तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु | वर्त्रं यदिन्द्र शवसावधीरहिमादित सूर्यं दिव्यारोहयो दर्शे || तवं मायाभिरप मायिनो.अधमः सवधाभिर्ये अधि शुप्तावजुह्वत | तवं पिप्रोर्न्र्मणः परारुजः पुरः पर रजिश्वानं दस्युहत्येष्वाविथ || तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम | महान्तं चिदर्बुदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिषे || तवे विश्वा तविषी सध्र्यग घिता तव राधः सोमपीथाय हर्षते | तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चा शत्रोरव विश्वानि वर्ष्ण्या || वि जानीह्यार्यान ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान | शाकी भव यजमानस्य चोदिता विश्वेत ता ते सधमादेषु चाकन || अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवः | वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः || तक्षद यत त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः | आ तवा वातस्य नर्मणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः || मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङकू वङकुतराधि तिष्ठति | उग्रो ययिं निरपः सरोतसास्र्जद वि शुष्णस्य दरंहिता ऐरयत पुरः || आ समा रथं वर्षपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषु मन्दसे | इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमा रोहसे दिवि || अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्र सुन्वते | मेनाभवो वर्षणश्वस्य सुक्रतो विश्वेत ता ते सवनेषु परवाच्या || इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमो दुर्यो न यूपः | अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद रायः कषयति परयन्ता || इदं नमो वर्षभाय सवराजे सत्यशुष्माय तवसे.अवाचि | अस्मिन्निन्द्र वर्जने सर्ववीराः समत सूरिभिस्तव शर्मन सयाम ||

Hymn 52

तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते | अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः || स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे | इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा || स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः | इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः || आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः | तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः || अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः | इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः || परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत | वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम || हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना | तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम || जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः | अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे || बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः | यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु || दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते | वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः || यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः | अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत || तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः | चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम || तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः | विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान || न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः | नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक || आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा | वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ ||

Hymn 53

नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः | नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते || दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः | शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि || शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु | अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः || एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना | इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि || समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः | सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि || ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते | यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः || युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा | नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम || तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी | तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना || तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः | षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक || तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम | तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः || य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम | तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः ||

Hymn 54

मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत | यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि || नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना | पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि || तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो | तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव || स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति | उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः || असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे | ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च || तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः | वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व || अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः | अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते || स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम | रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः ||

Hymn 55

दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति | भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः || सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः | इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते || तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि | पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः || स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम | वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति || स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः | अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम || स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन | जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे.अव सुक्रतुः सर्तवा अपः सर्जत || दानाय मनः सोमपावन्नस्तु ते.अर्वाञ्चा हरी वन्दनश्रुदा कर्धि | यमिष्ठासः सारथयो य इन्द्र ते न तवा केताा दभ्नुवन्ति भूर्णयः || अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि शरुतो दधे | आव्र्तासो.अवतासो न कर्त्र्भिस्तनूषु ते करतवैन्द्र भूरयः ||

Hymn 56

एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः | दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम || तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः | पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा || स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः | येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि || देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः | यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः || वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा | सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम || तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः | तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः ||

Hymn 57

पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||

Hymn 58

नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ||

Hymn 59

वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते | वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ || मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः | तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय || आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि | या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा || बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः | सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः || दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम | राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ || पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते | वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत || वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा | शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||

Hymn 60

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम | दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा || अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः | दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः || तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः | यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त || उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु | दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम || तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः | आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||

Hymn 61

अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||

Hymn 62

पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत | सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय || पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम | येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन || इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम | बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः || स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः | सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः || गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः | वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः || तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः | उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः || दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः | भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः || सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः | कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या || सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः | आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु || सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः | पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम || सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः | पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः || सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म | दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः || सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय | सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात||

Hymn 63

तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः | यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन || आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात | येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः || तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट | तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन || तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः | यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट || तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ | वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान || तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते | तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत || तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः | बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः || तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन | यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै || अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम | सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात ||

Hymn 64

वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः | अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः || ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः | पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः || युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव | दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना || चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे | अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः || ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत | दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः || पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः | अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम || महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः | मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम || सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः | कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः || रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः | आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः || विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः | अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः || हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान | मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः || घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि | रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये || पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत | अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति || चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन | धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः || नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त | सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ||

Hymn 65

पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||

Hymn 66

रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः | तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा || दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम | रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति || दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै | चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु || सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका | यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम || तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम | सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके ||

Hymn 67

वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम | कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट || हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन | विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन || अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः | परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः || य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य | वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै || वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः | चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||

Hymn 68

शरीणन्नुप सथाद दिवं भुरण्यु सथातुश्चरथमक्तून्व्यूर्णोत | परि यदेषामेको विश्वेषां भुवद देवो देवानां महित्वा || आदित ते विश्वे करतुं जुषन्त शुष्काद यद देव जीवो जनिष्ठाः | भजन्त विश्वे देवत्वं नाम रतं सपन्तो अम्र्तमेवैः || रतस्य परेषा रतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः | यस्तुभ्यं दाशाद यो वा ते शिक्षात तस्मै चिकित्वान्रयिं दयस्व || होता निषत्तो मनोरपत्ये स चिन नवासां पती रयीणाम | इछन्त रेतो मिथस्तनूषु सं जानत सवैर्दक्षैरमूराः || पितुर्न पुत्राः करतुं जुषन्त शरोषन ये अस्य शासं तुरासः | वि राय और्णोद दुरः पुरुक्षुः पिपेश नाकं सत्र्भिर्दमूनाः ||

Hymn 69

शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः | परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन || वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम | जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे || पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत | विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः || नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ | तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि || उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै | तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके ||

Hymn 70

वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः | आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म || गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम | अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः || स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः | एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान || वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम | अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या || गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः | वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त || साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ||

Hymn 71

उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः | सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः || वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण | चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः || दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः | अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः || मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत | आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय || महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान | सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात || सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून | वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि || अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः | न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान || आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके | अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च || मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे | राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा || मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन | नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ||

Hymn 72

नि काव्या वेधसः शश्वतस कर्हस्ते दधानो नर्या पुरूणि | अग्निर्भुवद रयिपती रयीणां सत्रा चक्राणो अम्र्तानि विश्वा || अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अम्र्ता अमूराः | शरमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः || तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घर्तेन शुचयः सपर्यान | नामानि चिद दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः || आ रोदसी बर्हती वेविदानाः पर रुद्रिया जभ्रिरे यज्ञियासः | विदन मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम || संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन | रिरिक्वांसस्तन्वः कर्ण्वत सवाः सखा सख्युर्निमिषिरक्षमाणाः || तरिः सप्त यद गुह्यानि तवे इत पदाविदन निहिता यज्ञियासः | तेभी रक्षन्ते अम्र्तं सजोषाः पशूञ्च सथातॄञ्चरथं च पाहि || विद्वानग्ने वयुनानि कषितीनां वयानुषक छुरुधो जीवसेधाः | अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट || सवाध्यो दिव आ सप्त यह्वी रायो दुरो वय रतज्ञा अजानन | विदद गव्यं सरमा दर्ळ्हमूर्वं येना नु कं मानुषीभोजते विट || आ ये विश्वा सवपत्यानि तस्थुः कर्ण्वानासो अम्र्तत्वाय गातुम | मह्ना महद्भिः पर्थिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः || अधि सरियं नि दधुश्चारुमस्मिन दिवो यदक्षी अम्र्ता अक्र्ण्वन | अध कषरन्ति सिन्धवो न सर्ष्टाः पर नी चीरग्नेरुषीरजानन ||

Hymn 73

रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः | सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत || देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा | पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत || देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा | पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी || तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु | अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम || वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः | सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः || रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः | परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम || तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः | नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः || यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च | छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम || अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः | ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः || एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च | शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः ||

Hymn 74

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | आरे अस्मे च शर्ण्वते || यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | अरक्षद दाशुषे गयम || उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | धनंजयो रणे-रणे || यस्य दूतो असि कषये वेषि हव्यानि वीतये | दस्मत कर्णोष्यध्वरम || तमित सुहव्यमङगिरः सुदेवं सहसो यहो | जना आहुः सुबर्हिषम || आ च वहासि तानिह देवानुप परशस्तये | हव्या सुश्चन्द्र वीतये || न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | यदग्नेयासि दूत्यम || तवोतो वाज्यह्रयो.अभि पूर्वस्मादपरः | पर दाश्वानग्ने अस्थात || उत दयुमत सुवीर्यं बर्हदग्ने विवाससि | देवेभ्यो देव दाशुषे ||

Hymn 75

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम | हव्या जुह्वानासनि || अथा ते अङगिरस्तमाग्ने वेधस्तम परियम | वोचेम बरह्म सानसि || कस्ते जामिर्जनानामग्ने को दाश्वध्वरः | को ह कस्मिन्नसि शरितः || तवं जामिर्जनानामग्ने मित्रो असि परियः | सखा सखिभ्य ईड्यः || यजा नो मित्रावरुणा यजा देवान रतं बर्हत | अग्ने यक्षिस्वं दमम ||

Hymn 76

का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||

Hymn 77

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः | यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान || यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम | अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति || स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः | तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः || स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम | तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म || एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः | स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||

Hymn 78

अभि तवा गोतमा गिरा जातवेदो विचर्षणे | दयुम्नैरभि पर णोनुमः || तमु तवा गोतमो गिरा रायस्कामो दुवस्यति | दयुम्नैर... || तमु तवा वाजसातममङगिरस्वद धवामहे | दयुम्नैर... || तमु तवा वर्त्रहन्तमं यो दस्यून्रवधूनुषे | दयुम्नैर.. . || अवोचाम रहूगणा अग्नये मधुमद वचः | दयुम्नैर... ||

Hymn 79

हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || अग्ने वाजस्य गोमत ईशानः सहसो यहो | अस्मे धेहि जातवेदो महि शरवः || स इधनो वसुष कविरग्निरीळेन्यो गिरा | रेवदस्मभ्यम्पुर्वणीक दीदिहि || कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | स तिग्मजम्भ रक्षसो दह परति || अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | विश्वासु धीषु वन्द्य || आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | विश्वासु पर्त्सुदुष्टरम || आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | मार्डीकं धेहि जीवसे || पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | भरस्व सुम्नयुर्गिरः || यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः | अस्माकमिद वर्धे भव || सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति | होता गर्णीत उक्थ्यः ||

Hymn 80

इत्था हि सोम इन मदे बरह्मा चकार वर्धनम | शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम || स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः | येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न... || परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते | इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न... || निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः | सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न... || इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः | अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न... || अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा | मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न... || इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम | यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न... || वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु | महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न... || सहस्रं साकमर्चत परि षटोभत विंशतिः | शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न... || इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः | महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न... || इमे चित तव मन्यवे वेपेते भियसा मही | यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न... || न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत | अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न... || यद वर्त्रं तव चशनिं वज्रेण समयोधयः | अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न... || अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते | तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न... || नहि नु यादधीमसीन्द्रं को वीर्या परः | तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न... || यमथर्व मनुष पिता दध्यं धियमत्नत | तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न... ||

Hymn 81

इन्द्रो मदाय वाव्र्धे शवसे वर्त्रहा नर्भिः | तमिन महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु पर नो.अविषत || असि हि वीर सेन्यो.असि भूरि पराददिः | असि दभ्रस्य चिद्व्र्धो यजमानाय शिक्षसि सुन्वते भूरि ते वसु || यदुदीरत आजयो धर्ष्णवे धीयते धना | युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो.अस्मानिन्द्र वसौ दधः || करत्वामहाननुष्वधं भीम आ वाव्र्धे शवः | शरियर्ष्व उपाकयोर्नि शिप्री हरिवान दधे हस्तयोर्वज्रमायसम || आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि | न तवावानिन्द्र कश्चन न जातो न जनिष्यते.अति विश्वं ववक्षिथ || यो अर्यो मर्तभोजनं पराददाति दाशुषे | इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः || मदे-मदे हि नो ददिर्यूथा गवां रजुक्रतुः | सं गर्भायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर || मादयस्व सुते सचा शवसे शूर राधसे | विद्मा हि तवापुरूवसुमुप कामान सस्र्ज्महे.अथा नो.अविता भव || एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम | अन्तर्हि खयोजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ||

Hymn 82

उपो षु शर्णुही गिरो मघवन मातथा इव | यदा नः सून्र्तावतः कर आदर्थयास इद योजा नविन्द्र ते हरी || अक्षन्नमीमदन्त हयव परिया अधूषत | अस्तोषत सवभानवो विप्रा नविष्ठया मती योजा ... || सुसन्द्र्शं तवा वयं मघवन वन्दिषीमहि | पर नूनं पूर्णवन्धुर सतुतो याहि वशाननु योजा ... || स घा तं वर्षणं रथमधि तिष्ठाति गोविदम | यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ... || युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो || तेन जायामुप परियां मन्दानो याह्यन्धसो योजा ... || युनज्मि ते बरह्मणा केशिना हरी उप पर याहि दधिषे गभस्त्योः | उत तवा सुतासो रभसा अमन्दिषुः पूषण्वान वज्रिन समु पत्न्यामदः ||

Hymn 83

अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः | तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः || आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः | पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव || अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः | असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते || आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया | सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः || यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि | आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे || बर्हिर्वा यत सवपत्याय वर्ज्यते.अर्को वा शलोकमाघोषतेदिवि | गरावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ||

Hymn 84

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | रषीणां च सतुतीरुप यज्ञं च मानुषाणाम || आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना || इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने || इन्द्राय नूनमर्चतोक्थानि च बरवीतन | सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः || नकिष टवद रथीतरो हरी यदिन्द्र यछसे | नकिष टवानु मज्मना नकिः सवश्व आनशे || य एक इद विदयते वसु मर्ताय दाशुषे | ईशानो अप्रतिष्कुत इन्द्रो अङग || कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | कदा नःशुश्रवद गिर इन्द्रो अङग || यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | उग्रं तत पत्यते शव इन्द्रो अङग || सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम || ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... || ता अस्य नमसा सहः सपर्यन्ति परचेतसः | वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... || इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | जघान नवतीर्नव || इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | तद विदच्छर्यणावति || अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | इत्था चन्द्रमसो गर्हे || को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात || क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय || को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः | कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः || तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम | न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः || मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन | विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||

Hymn 85

पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः | रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः || त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः | अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः || गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः | बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम || वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा | मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम || पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः | उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम || आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः | सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः || ते.अवर्धन्त सवतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः | विष्णुर्यद धावद वर्षणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये || शूरा इवेद युयुधयो न जग्मयः शरवस्यवो न पर्तनासु येतिरे | भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शो नरः || तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत | धत्त इन्द्रो नर्यपांसि कर्तवे.अहन वर्त्रं निरपामौब्जदर्णवम || ऊर्ध्वं नुनुद्रे.अवतं त ओजसा दद्र्हाणं चिद बिभिदुर्विपर्वतम | धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे || जिह्मं नुनुद्रे.अवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजे | आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः || या वः शर्म शशमानाय सन्ति तरिधातूनि दाशुषे यछताधि | अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणः सुवीरम ||

Hymn 86

मरुतो यस्य हि कषये पाथा दिवो विमहसः | स सुगोपातमो जनः || यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम | मरुतः शर्णुता हवम || उत वा यस्य वाजिनो.अनु विप्रमतक्षत | स गन्ता गोमतिव्रजे || अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु | उक्थं मदश्च शस्यते || अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि | सूरं चित सस्रुषीरिषः || पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम | अवोभिश्चर्षणीनाम || सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः | यस्य परयांसिपर्षथ || शशमानस्य वा नरः सवेदस्य सत्यशवसः | विदा कामस्यवेनतः || यूयं तत सत्यशवस आविष कर्त महित्वना | विध्यता विद्युता रक्षः || गूहता गुह्यं तमो वि यात विश्वमत्रिणम | जयोतिष कर्ता यदुश्मसि ||

Hymn 87

परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः | जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः || उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा | शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते || परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे | ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः || स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः | असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः || पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा | यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे || शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः | ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः ||

Hymn 88

आ विद्युन्मद्भिर्मरुतः सवर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैः | आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः || ते.अरुणेभिर्वरमा पिशङगैः शुभे कं यान्ति रथतूर्भिरश्वैः | रुक्मो न चित्रः सवधितीवान पव्या रथस्य जङघनन्त भूम || शरिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्त ऊर्ध्वा | युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम || अहानि गर्ध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम | बरह्म कर्ण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै || एतत तयन न योजनमचेति सस्वर्ह यन मरुतो गोतमो वः | पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून || एषा सया वो मरुतो.अनुभर्त्री परति षटोभति वाघतो न वाणी | अस्तोभयद वर्थासामनु सवधां गभस्त्योः ||

Hymn 89

आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः | देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे || देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम | देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे || तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम | अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत || तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः | तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम || तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम | पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये || सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः | सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु || पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः | अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह || भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः || शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम | पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ||

Hymn 90

रजुनीती नो वरुणो मित्रो नयतु विद्वान | अर्यमा देवैः सजोषाः || ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः | वरता रक्षन्ते विश्वाहा || ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः | बाधमानाप दविषः || वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः | पूषा भगो वन्द्यासः || उत नो धियो गोग्राः पूषन विष्णवेवयावः | कर्ता नः सवस्तिमतः || मधु वाता रतायते मधु कषरन्ति सिन्धवः | माध्वीर्नः सन्त्वोषधीः || मधु नक्तमुतोषसो मधुमत पार्थिवं रजः | मधु दयौरस्तु नः पिता || मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः | माध्वीर्गावो भवन्तु नः || शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा | शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||

Hymn 91

तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम | तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः || तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः | तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः || राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम | शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम || या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु | तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय || तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा | तवं भद्रो असि करतुः || तवं च सोम नो वशो जीवातुं न मरामहे | परियस्तोत्रो वनस्पतिः || तवं सोम महे भगं तवं यून रतायते | दक्षं दधासि जीवसे || तवं नः सोम विश्वतो रक्षा राजन्नघायतः | न रिष्येत्त्वावतः सखा || सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे | ताभिर्नो.अविता भव || इमं यज्ञमिदं वचो जुजुषाण उपागहि | सोम तवं नोव्र्धे भव || सोम गीर्भिष टवा वयं वर्धयामो वचोविदः | सुम्र्ळीकोन आ विश || गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः | सुमित्रः सोमनो भव || सोम रारन्धि नो हर्दि गावो न यवसेष्वा | मर्य इव सवोक्ये || यः सोम सख्ये तव रारणद देव मर्त्यः | तं दक्षः सचते कविः || उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः | सखा सुशेव एधि नः || आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम | भवा वाजस्य संगथे || आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः | भवा नःसुश्रवस्तमः सखा वर्धे || सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः | आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व || या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम | गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान || सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति | सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै || अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम | भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम || तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः | तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ || देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य | मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ ||

Hymn 92

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे || उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति || युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह || अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम || यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम || एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये ||

Hymn 93

अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम | परति सूक्तानि हर्यतं भवतं दाशुषे मयः || अग्नीषोमा यो अद्य वामिदं वचः सपर्यति | तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम || अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम | स परजया सुवीर्यं विश्वमायुर्व्यश्नवत || अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः | अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः || युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम | युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान || आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः | अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम || अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम | सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः || यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन | तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम || अग्नीषोमा सवेदसा सहूती वनतं गिरः | सं देवत्रा बभूवथुः || अग्नीषोमावनेन वां यो वां घर्तेन दाशति | तस्मै दीदयतं बर्हत || अग्नीषोमाविमानि नो युवं हव्या जुजोषतम | आ यातमुपनः सचा || अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः | अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम ||

Hymn 94

इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया | भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम | स तूताव नैनमश्नोत्यंहतिरग्ने ... || शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम | तवमादित्याना वह तान हयुश्मस्यग्ने ... || भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम | जीवातवे परतरं साधया धियो.अग्ने ... || विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः | चित्रः परकेत उषसो महानस्य अग्ने ... || तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः | विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . || यो विश्वतः सुप्रतीकः सद्रंं असि दूरे चित सन तळिदिवाति रोचसे | रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... || पूर्वो देवा भवतु सुन्वतो रथो.अस्माकं शंसो अभ्यस्तु दूढ्यः | तदा जानीतोत पुष्यता वचो.अग्ने ... || वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः | अथा यज्ञाय गर्णते सुगं कर्ध्यग्ने ... || यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येव तेरवः | आदिन्वसि वनिनो धूमकेतुनाग्ने ... || अध सवनादुत बिभ्युः पतत्रिणो दरप्सा यत ते यवसादो वयस्थिरन | सुगं तत ते तावकेभ्यो रथेभ्यो.अग्ने ... || अयं मित्रस्य वरुणस्य धायसे.अवयातां मरुतां हेळो अद्भुतः | मर्ळा सु नो भूत्वेषां मनः पुनरग्ने ... || देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे | शर्मन सयाम तव सप्रथस्तमे.अग्ने ... || तत ते भद्रं यत समिद्धः सवे दमे सोमाहुतो जरसे मर्ळयत्तमः | दधासि रत्नं दरविणं च दाशुषे.अग्ने ... || यस्मै तवं सुद्रविणो ददाशो.अनागास्त्वमदिते सर्वताता | यं भद्रेण शवसा चोदयासि परजावता राधसा ते सयाम || स तवमग्ने सौभगत्वस्य विद्वानस्माकमायुः पर तिरेहदेव | तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवी उत दयौः ||

Hymn 95

दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते | हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः || दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम | तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति || तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु | पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु || क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः | बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान || आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे | उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते || उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः | स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः || उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन | उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति || तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः | कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव || उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम | विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान || धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम | विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु || एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि | तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||

Hymn 96

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा | अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम || स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम | विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. || तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम | ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... || स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित | विशां गोपा जनिता रोदस्योर्देवा ... || नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची | दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... || रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः | अम्र्तत्वं रक्षमाणास एनं देवा ... || नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम | सतश्च गोपां भवतश्च भूरेर्देवा ... || दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत | दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः || एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि || तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||

Hymn 97

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम | अप नः शोशुचदघम || सुक्षेत्रिया सुगातुया वसूया च यजामहे | अप ... || पर यद भन्दिष्ठ एषां परास्माकासश्च सूरयः | अप... || पर यत ते अग्ने सूरयो जायेमहि पर ते वयम | अप ... || पर यदग्नेः सहस्वतो विश्वतो यन्ति भानवः | अप ... || तवं हि विश्वतोमुख विश्वतः परिभूरसि | अप ... || दविषो नो विश्वतोमुखाति नावेव पारय | अप ... || स नः सिन्धुमिव नावयाति पर्षा सवस्तये | अप ... ||

Hymn 98

वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः | इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण || पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश | वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम || वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम | तन नो ... ||

Hymn 99

जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः | स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ||

Hymn 100

स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट | सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती || यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति | वर्षन्तमः सखिभिः सवेभिरेवैर्म... || दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः | तरद्द्वेषाः सासहिः पौंस्येभिर्म... || सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन | रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म... || स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान | सनीळेभिः शरवस्यानि तूर्वन म... || स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत | अस्मिन्नहन सत्पतिः पुरुहूतो म... || तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम | स विश्वस्य करुणस्येश एको म... || तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय | सो अन्धे चित तमसि जयोतिर्विदन म... || स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि | स कीरिणा चित सनिता धनानि म... || स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य | स पौंस्येभिरभिभूरशस्तीर्म... || स जामिभिर्यत समजाति मीळ्हे.अजामिभिर्वा पुरुहूत एवैः | अपां तोकस्य तनयस्य जेषे म... || स वज्रभ्र्द दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वा | चम्रीषो न शवसा पाञ्चजन्यो म... || तस्य वज्रः करन्दति समत सवर्षा दिवो न तवेषो रवथःशिमीवान | तं सचन्ते सनयस्तं धनानि म... || यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसी विश्वतः सीम | स पारिषत करतुभिर्मन्दसानो म... || न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः | स पररिक्वा तवक्षसा कष्मो दिवश्च म... || रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्य | वर्षण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु || एतत तयत त इन्द्र वर्ष्ण उक्थं वार्षागिरा अभि गर्णन्ति राधः | रज्राश्वः परष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः || दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पर्थिव्यां शर्वा नि बर्हीत | सनत कषेत्रं सखिभिः शवित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः || विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताः सनुयाम वाजम | तन नो ... ||

Hymn 101

पर मन्दिने पितुमदर्चता वचो यः कर्ष्णगर्भा निरहन्न्र्जिश्वना | अवस्यवो वर्षणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे || यो वयंसं जाह्र्षाणेन मन्युना यः शम्बरं यो अहन पिप्रुमव्रतम | इन्द्रो यः शुष्णमशुषं नयाव्र्णं म. .. || यस्य दयावाप्र्थिवी पौंस्यं महद यस्य वरते वरुणो यस्य सूर्यः | यस्येन्द्रस्य सिन्धवः सश्चति वरतं म... || यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि सथिरः | वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... || यो विश्वस्य जगतः पराणतस पतिर्यो बरह्मणे परथमो गा अविन्दत | इन्द्रो यो दस्यून्रधरानवातिरन म... || यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः | इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... || रुद्राणामेति परदिशा विचक्षणो रुद्रेभिर्योषा तनुते पर्थु जरयः | इन्द्रं मनीषा अभ्यर्चति शरुतं म... || यद वा मरुत्वः परमे सधस्थे यद वावमे वर्जने मादयासे | अत आ याह्यध्वरं नो अछा तवाया हविश्चक्र्मा सत्यराधः || तवायेन्द्र सोमं सुषुमा सुदक्ष तवाया हविश्चक्र्मा बरह्मवाहः | अधा नियुत्वः सगणो मरुद्भिरस्मिन यज्ञे बर्हिषिमादयस्व || मादयस्व हरिभिर्ये त इन्द्र वि षयस्व शिप्रे वि सर्जस्व धेने | आ तवा सुशिप्र हरयो वहन्तूशन हव्यानि परति नो जुषस्व || मरुत्स्तोत्रस्य वर्जनस्य गोपा वयमिन्द्रेण सनुयाम वाजम | तन नो ... ||

Hymn 102

इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे | तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु || अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः | अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम || तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे | आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः || वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे | अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज || नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः | अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव || गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः | अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः || उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः | अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर || तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना | अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि || तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः | सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः || तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च | तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय || विश्वाहेन्द्रो ... ||

Hymn 103

तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम | कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः || स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज | अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः || स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः | विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र || तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत | उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे || तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय | स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि || भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम | य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः || तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम | अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा || शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य | तन नो ... ||

Hymn 104

योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा | विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे || ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात | देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम || अव तमन भरते केतवेदा अव तमना भरते फेनमुदन | कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः || युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः | अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते || परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात | अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः || स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे | मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय || अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय | मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः || मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः | आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि || अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय | उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||

Hymn 105

चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि | न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी || अर्थमिद वा उ अर्थिन आ जाया युवते पतिम | तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम... || मो षु देव अदः सवरव पादि दिवस परि | मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम... || यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति | कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि... || अमी ये देवा सथन तरिष्वा रोचने दिवः | कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... || कद व रतस्य धर्णसि कद वरुणस्य चक्षणम | कदर्यम्णो महस पथाति करामेम दूढ्यो वि... || अहम सो अस्मि यः पुरा सुते वदामि कानि चित | तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... || सं मा तपन्त्यभितः सपत्नीरिव पर्शवः | मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि... || अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता | तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि... || अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः | देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि... || सुपर्णा एत आसते मध्य आरोधने दिवः | ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि... || नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम | रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... || अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम | स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि... || सत्तो होता मनुष्वदा देवानछा विदुष्टरः | अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... || बरह्मा कर्णोति वरुणो गातुविदं तमीमहे | वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि... || असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः | न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... || तरितः कूपे.अवहितो देवान हवत ऊतये | तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... || अरुणो मा सक्र्द वर्कः पथा यन्तं ददर्श हि | उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयी वि... || एनाङगूषेण वयमिन्द्रवन्तो.अभि षयाम वर्जने सर्ववीराः | तन नो ... ||

Hymn 106

इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे | रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन || त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः | रथं ... || अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा | रथं ... || नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे | रथं ... || बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे | रथं ... || इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये | रथं ... || देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन | तन नो ... ||

Hymn 107

यज्ञो देवानां परत्येति सुम्नमादित्यासो भवता मर्ळयन्तः | आ वो.अर्वाची सुमतिर्वव्र्त्यादंहोश्चिद या वरिवोवित्तरासत || उप नो देवा अवसा गमन्त्वङगिरसां सामभिः सतूयमानाः | इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत || तन न इन्द्रस्तद वरुणस्तदग्निस्तदर्यमा तत सविताचनो धात | तन नो ... ||

Hymn 108

य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे | तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य || यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम | तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम || चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वर्त्रहणाुत सथः | ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णः सोमस्य वर्षणा वर्षेथाम || समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा | तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम || यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानि | या वां परत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य || यदब्रवं परथमं वां वर्णानो.अयं सोमो असुरैर्नो विहव्यः | तां सत्यां शरद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य || यदिन्द्राग्नी मदथः सवे दुरोणे यद बरह्मणि राजनि वायजत्रा | अतः परि वर्षणावा हि यातमथा सोमस्य पिबतं सुतस्य || यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषु पूरुषु सथः | अतः ... || यदिन्द्राग्नी अवमस्यां पर्थिव्यां मध्यमस्यां परमस्यामुत सथः | अतः ... || यदिन्द्राग्नी परमस्यां पर्थिव्यां मध्यमस्यामवमस्यामुत सथः | अतः ... || यदिन्द्राग्नी दिवि षठो यत पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सु | अतः ... || यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधया मादयेथे | अतः ... || एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि | तन नो ... ||

Hymn 109

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान | नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम || अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात | अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम || मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः | इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे || युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति | तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु || युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये | तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य || पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च | पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या || आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः | इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन || पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु | तन नो ... ||

Hymn 110

ततं मे अपस्तदु तायते पुनः सवादिष्ठा धीतिरुचथाय शस्यते | अयं समुद्र इह विश्वदेव्यः सवाहाक्र्तस्य समु तर्प्णुत रभवः || आभोगयं पर यदिछन्त ऐतनापाकाः पराञ्चो मम के चिदापयः | सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गर्हम || तत सविता वो.अम्र्तत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन | तयं चिच्चमसमसुरस्य भक्षणमेकं सन्तमक्र्णुता चतुर्वयम || विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अम्र्तत्वमानशुः | सौधन्वना रभवः सूरचक्षसः संवत्सरे समप्र्च्यन्त धीतिभिः || कषेत्रमिव वि ममुस्तेजनेनमेकं पात्रं रभवो जेहमानम | उपस्तुता उपमं नाधमाना अमर्त्येषु शरव इछमानाः || आ मनीषामन्तरिक्षस्य नर्भ्यः सरुचेव घर्तं जुहवाम विद्मना | तरणित्वा ये पितुरस्य सश्चिर रभवो वाजमरुहन दिवो रजः || रभुर्न इन्द्रः शवसा नवीयान रभुर्वाजेभिर्वसुभिर्वसुर्ददिः | युष्माकं देवा अवसाहनि परिये.अभि तिष्ठेमप्र्त्सुतीरसुन्वताम || निश्चर्मण रभवो गामपिंशत सं वत्सेनास्र्जता मातरं पुनः | सौधन्वनासः सवपस्यया नरो जिव्री युवाना पितराक्र्णोतन || वाजेभिर्नो वाजसातावविड्ढ्य रभुमानिन्द्र चित्रमा दर्षि राधः | तन नो ... ||

Hymn 111

तक्षन रथं सुव्र्तं विदम्नापसस्तक्षन हरी इन्द्रवाहा वर्षण्वसू | तक्षन पित्र्भ्यां रभवो युवद वयस्तक्षन्वत्साय मातरं सचाभुवम || आ नो यज्ञाय तक्षत रभुमद वयः करत्वे दक्षाय सुप्रजावतीमिषम | यथा कषयाम सर्ववीरया विशा तन नःशर्धाय धासथा सविन्द्रियम || आ तक्षत सातिमस्मभ्यं रभवः सातिं रथाय सातिमर्वते नरः | सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पर्तनासु सक्षणिम || रभुक्षणमिन्द्रमा हुव ऊतय रभून वाजान मरुतः सोमपीतये | उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे || रभुर्भराय सं शिशातु सातिं समर्यजिद वाजो अस्मानविष्टु | तन नो ... ||

Hymn 112

ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये | याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम || युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे | याभिर्धियो.अवथःकर्मन्निष्टये ताभिर... || युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना | याभिर्धेनुमस्वं पिन्वथो नरा ताभिर... || याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति | याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . || याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे | याभिः कण्वं पर सिषासन्तमावतं ताभिर... || याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः | याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर... || याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये | याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर... || याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः | याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर... || याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम | याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर... || याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम | याभिर्वशमश्व्यं परेणिमावतं ताभिर... || याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत | कक्षीवन्तं सतोतारं याभिरावतं ताभिर. .. || याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे | याभिस्त्रिशोक उस्रिया उदाजत ताभिर... || याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम | याभिर्विप्रं पर भरद्वाजमावतं ताभिर... || याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम | याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर... || याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः | याभिर्व्यश्वमुत पर्थिमावतं ताभिर... || याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः | याभिः शारीराजतं सयूमरश्मये ताभिर... || याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना | याभिः शर्यातमवथो महाधने ताभिर.. . || याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः | याभिर्मनुं शूरमिषा समावतं ताभिर... || याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम | याभिः सुदास ऊहथुः सुदेव्यं ताभिर... || याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम | ओम्यावतीं सुभरां रतस्तुभं ताभिर... || याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम | मधु परियं भरथो यत सरड्भ्यस्ताभिर... || याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः | याभी रथानवथो याभिरर्वतस्ताभिर... || याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम | याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर... || अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम | अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ || दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः | तन नो ... ||

Hymn 113

इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा | यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक || रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः | समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने || समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे | न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे || भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः | परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा || जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम | दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा || कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै | विसद्र्शा जीविताभिप्रचक्ष उषा ... || एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः | विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ || परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम | वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती || उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य | यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः || कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान | अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति || ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः | अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान || यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती | सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ || शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी | अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः || वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः | परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन || आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना | ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत || उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति | आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः || सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः | अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत || या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय | वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा || माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि | परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे || यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम | तन नो ... ||

Hymn 114

इमा रुद्राय तवसे कपर्दिने कषयद्वीराय पर भरामहे मतीः | यथा शमसद दविपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम || मर्ळा नो रुद्रोत नो मयस कर्धि कषयद्वीराय नमसा विधेमते | यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र परणीतिषु || अश्याम ते सुमतिं देवयज्यया कषयद्वीरस्य तव रुद्र मीढ्वः | सुम्नायन्निद विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः || तवेषं वयं रुद्रं यज्ञसाधं वङकुं कविमवसे निह्वयामहे | आरे अस्मद दैव्यं हेळो अस्यतु सुमतिमिद वयमस्या वर्णीमहे || दिवो वराहमरुषं कपर्दिनं तवेषं रूपं नमसा निह्वयामहे | हस्ते बिभ्रद भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत || इदं पित्रे मरुतामुच्यते वचः सवादोः सवादीयो रुद्राय वर्धनम | रास्वा च नो अम्र्त मर्तभोजनं तमने तोकाय तनयाय मर्ळ || मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम | मा नो वधीः पितरं मोत मातरं मा नः परियास्तन्वो रुद्र रीरिषः || मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषुरीरिषः | वीरान मा नो रुद्र भामितो वधीर्हविष्मन्तःसदमित तवा हवामहे || उप ते सतोमान पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे | भद्रा हि ते सुमतिर्म्र्ळयत्तमाथा वयमव इत्ते वर्णीमहे || आरे ते गोघ्नमुत पूरुषघ्नं कषयद्वीर सुम्नमस्मे तेस्तु | मर्ळा च नो अधि च बरूहि देवाधा च नः शर्म यछद्विबर्हाः || अवोचाम नमो अस्मा अवस्यवः शर्णोतु नो हवं रुद्रो मरुत्वान | तन नो ... ||

Hymn 115

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः | आप्रा दयावाप्र्थिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च || सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात | यत्रा नरो देवयन्तो युगानि वितन्वते परति भद्राय भद्रम || भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः | नमस्यन्तो दिव आ पर्ष्ठमस्थुः परि दयावाप्र्थिवी यन्ति सद्यः || तत सूर्यस्य देवत्वं तन महित्वं मध्या कर्तोर्विततं सं जभार | यदेदयुक्त हरितः सधस्थादाद रात्री वासस्तनुते सिमस्मै || तन मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुते दयोरुपस्थे | अनन्तमन्यद रुशदस्य पाजः कर्ष्णमन्यद धरितः सं भरन्ति || अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्ता नरवद्यात | तन नो ... ||

Hymn 116

नासत्याभ्यां बर्हिरिव पर वर्ञ्जे सतोमानियर्म्यभ्रियेव वातः | यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेन || वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना | तद रासभो नासत्या सहस्रमाजा यमस्य परधने जिगाय || तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन मम्र्वानवाहाः | तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः || तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः | समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभी रथैः शतपद्भिः षळश्वैः || अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे | यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम || यमश्विना ददथुः शवेतमश्वमघाश्वाय शश्वदित्स्वस्ति | तद वां दात्रं महि कीर्तेन्यं भूत पैद्वो वाजीसदमिद धव्यो अर्यः || युवं नरा सतुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम | कारोतराच्छफादश्वस्य वर्ष्णः शतं कुम्भानसिञ्चतं सुरायाः || हिमेनाग्निं घरंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम | रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति || परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम | कषरन्नापो न पायनाय राये सहस्राय तर्ष्यते गोतमस्य || जुजुरुषो नासत्योत वव्रिं परामुञ्चतं दरापिमिव चयवानात | परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम || तद वां नरा शंस्यं राध्यं चाभिष्टिमन नासत्या वरूथम | यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय || तद वां नरा सनये दंस उग्रमाविष कर्णोमि तन्यतुर्नव्र्ष्टिम | दध्यं ह यन मध्वाथर्वणो वामश्वस्य शीर्ष्णा पर यदीमुवाच || अजोहवीन नासत्या करा वां महे यामन पुरुभुजा पुरन्धिः | शरुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम || आस्नो वर्कस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम | उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतं विचक्षे || चरित्रं हि वेरिवाछेदि पर्णमाजा खेलस्य परितक्म्यायाम | सद्यो जङघामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तम || शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार | तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन || आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्ती | विश्वे देवा अन्वमन्यत हर्द्भिः समु शरिया नासत्या सचेथे || यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता | रेवदुवाह सचनो रथो वां वर्षभश्च शिंशुमारश्च युक्ता || रयिं सुक्षत्रं सवपत्यमायुः सुवीर्यं नासत्या वहन्ता | आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम || परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः | विभिन्दुना नासत्या रथेन वि पर्वतानजरयू अयातम || एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा | निरहतं दुछुना इन्द्रवन्ता पर्थुश्रवसो वर्षणावरातीः || शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः | शयवे चिन नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गाम || अवस्यते सतुवते कर्ष्णियाय रजूयते नासत्या शचीभिः | पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय || दश रात्रीरशिवेना नव दयूनवनद्धं शनथितमप्स्वन्तः | विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुः सोममिव सरुवेण || पर वां दंसांस्यश्विनाववोचमस्य पतिः सयां सुगवः सुवीरः | उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम ||

Hymn 117

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम | बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः || यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति | येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम || रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन | मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता || अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु | सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि || सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम | शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय || तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन | शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम || युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय | घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम || युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय | परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम || पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम | सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम || एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः | यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम || सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता | अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम || कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा | हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन || युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः | युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत || युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना | युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः || अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान | निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति || अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य | वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण || शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा | आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे || शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति | जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान || मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः | अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः || अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम | युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम || यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा | अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय || आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम | स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम || सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे | अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम || हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम | तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू || एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन | बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ||

Hymn 118

आ वां रथो अश्विना शयेनपत्वा सुम्र्ळीकः सववान यात्वर्वां | यो मर्त्यस्य मनसो जवीयान तरिवन्धुरो वर्षणा वातरंहाः || तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक | पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे || परवद्यामना सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः | किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः || आ वां शयेनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः | ये अप्तुरो दिव्यासो न गर्ध्रा अभि परयो नासत्या वहन्ति || आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्य | परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके || उद वन्दनमैरतं दंसनाभिरुद रेभं दस्रा वर्षणा शचीभिः | निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम || युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम | युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तं सुष्टुतिं जुजुषाणा || युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय | अमुञ्चतं वर्तिकामंहसो निः परति जङघां विश्पलाया अधत्तम || युवं शवेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम | जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणं वीड्वङगम || ता वां नरा सववसे सुजाता हवामहे अश्विना नाधमानाः | आ न उप वसुमता रथेन गिरो जुसाना सुविताय यातम || आ शयेनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः | हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौ ||

Hymn 119

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे | सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः || ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः | सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत || सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे | युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम || युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ | यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः || युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम | आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती || युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये | युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा || युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः | कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत || अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम | सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः || उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति | युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत || युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः | शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||

Hymn 120

का राधद धोत्राश्विना वां को वां जोष उभयोः | कथा विधात्यप्रचेताः || विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः | नू चिन नु मर्ते अक्रौ || ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य | परार्चद दयमानो युवाकुः || वि पर्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्य दस्रा | पातं च सह्यसो युवं च रभ्यसो नः || पर या घोषे भर्गवाणे न शोभे यया वाचा यजति पज्रियो वाम | परैषयुर्न विद्वान || शरुतं गायत्रं तकवानस्याहं चिद धि रिरेभाश्विना वाम | आक्षी शुभस पती दन || युवं हयास्तं महो रन युवं वा यन निरततंसतम | तानो वसू सुगोपा सयातं पातं नो वर्कादघायोः || मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्यो धेनवो गुः | सतनाभुजो अशिश्वीः || दुहीयन मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै | इषे च नो मिमीतं धेनुमत्यै || अश्विनोरसनं रथमनश्वं वाजिनावतोः | तेनाहं भूरि चाकन || अयं समह मा तनूह्याते जनाननु | सोमपेयं सुखो रथः || अध सवप्नस्य निर्विदे.अभुञ्जतश्च रेवतः | उभा ता बस्रि नश्यतः ||

Hymn 121

कदित्था नॄनः पात्रं देवयतां शरवद गिरो अङगिरसां तुरण्यन | पर यदानड विश आ हर्म्यस्योरु करंसते अध्वरे यजत्रः || सतम्भीद ध दयां स धरुणं परुषायद रभुर्वाजाय दरविणं नरो गोः | अनु सवाजां महिषश्चक्षत वरां मेनामश्वस्य परि मातरं गोः || नक्षद धवमरुणीः पूर्व्यं राट तुरो विशामङगिरसामनु दयून | तक्षद वज्रं नियुतं तस्तम्भद दयां चतुष्पदे नर्याय दविपादे || अस्य मदे सवर्यं दा रतायापीव्र्तमुस्रियाणामनीकम | यद ध परसर्गे तरिककुं निवर्तदप दरुहो मानुषस्य दुरो वः || तुभ्यं पयो यत पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू | शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः || अध पर जज्ञे तरणिर्ममत्तु पर रोच्यस्या उषसो न सूरः | इन्दुर्येभिराष्ट सवेदुहव्यैः सरुवेण सिञ्चञ जरणाभि धाम || सविध्मा यद वनधितिरपस्यात सूरो अध्वरे परि रोधना गोः | यद ध परभासि कर्त्व्याननु दयूननर्विशे पश्विषेतुराय || अष्टा महो दिव आदो हरी इह दयुम्नासाहमभि योधानौत्सम | हरिं यत ते मन्दिनं दुक्षन वर्धे गोरभसमद्रिभिर्वाताप्यम || तवमायसं परति वर्तयो गोर्दिवो अश्मानमुपनीतं रभ्वा | कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः || पुरा यत सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य | शुष्णस्य चित परिहितं यदोजो दिवस परि सुग्रथितं तदादः || अनु तवा मही पाजसी अचक्रे दयावाक्षामा मदतामिन्द्र कर्मन | तवं वर्त्रमाशयानं सिरासु महो वज्रेण सिष्वपोवराहुम || तवमिन्द्र नर्यो यानवो नॄन तिष्ठा वातस्य सुयुजो वहिष्ठान | यं ते काव्य उशना मन्दिनं दाद वर्त्रहणं पार्यं ततक्ष वज्रम || तवं सूरो हरितो रामयो नॄन भरच्चक्रमेतशो नायमिन्द्र | परास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून || तवं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके | पर नो वाजान रथ्यो अश्वबुध्यानिषे यन्धि शरवसे सून्र्तायै || मा सा ते अस्मत सुमतिर्वि दसद वाजप्रमहः समिषो वरन्त | आ नो भज मघवन गोष्वर्यो मंहिष्ठास्ते सधमादः सयाम ||

Hymn 122

पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम | दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः || पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने | सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः || ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान | शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः || उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै | पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः || आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे | पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः || शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम | शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः || सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे | शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन || अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः | जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः || जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक | सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा || स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः | विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः || अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः | नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते || एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे | दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम || मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना | किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन || हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः | अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे || चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः | रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत ||

Hymn 123

पर्थू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासो अस्थुः | कर्ष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयाय || पूर्वा विश्वस्माद भुवनादबोधि जयन्ती वाजं बर्हती सनुत्री | उच्चा वयख्यद युवतिः पुनर्भूरोषा अगन परथमा पूर्वहूतौ || यदद्य भागं विभजासि नर्भ्य उषो देवि मर्त्यत्रा सुजाते | देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय || गर्हं-गर्हमहना यात्यछा दिवे-दिवे अधि नामा दधाना | सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम || भगस्य सवसा वरुणस्य जामिरुषः सून्र्ते परथमा जरस्व | पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन || उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः | सपार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसो विभातीः || अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते | परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन || सद्र्शीरद्य सद्र्शीरिदु शवो दीर्घं सचन्ते वरुणस्यधाम | अनवद्यास्त्रिंशतं योजनान्येकैका करतुं परियन्ति सद्यः || जानत्यह्नः परथमस्य नाम शुक्रा कर्ष्णादजनिष्ट शवितीची | रतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती || कन्येव तन्वा शाशदानानेषि देवि देवमियक्षमाणम | संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषे विभाती || सुसंकाशा मात्र्म्र्ष्टेव योषाविस्तन्वं कर्णुषे दर्शे कम | भद्रा तवमुषो वितरं वयुछ न तत ते अन्या उषसोनशन्त || अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य | परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासः || रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि | उषो नो अद्य सुहवा वयुछास्मासु रायो मघवत्सु च सयुः ||

Hymn 124

उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत | देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै || अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि | ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत || एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात | रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति || उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि | अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम || पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम | वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था || एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम | अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती || अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम | जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः || सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव | वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः || आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात | ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः || पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु | रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती || अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम | वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः || उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ | अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय || अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः | युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम ||

Hymn 125

पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते | तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः || सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति | यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति || आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन | अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः || उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः | पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः || नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति | तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा || दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः | दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः || मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः | अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||

Hymn 126

अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य | यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः || शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम | शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान || उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः | षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम || चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति | मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः || पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः | सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः || आगधिता परिगधिता या कशीकेव जङगहे | ददाति मह्यं यादुरि याशूनां भोज्या शता || उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः | सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||

Hymn 127

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम | य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा | घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः || यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः | परिज्मानमिव दयां होतारं चर्षणीनाम | शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः || स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः | वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम | निःषहमाणो यमते नायते धन्वासहा नायते || दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे.अग्नये दाष्ट्यवसे | पर यः पुरूणि गाहते तक्षद वनेव शोचिषा | सथिरा चिदन्ना नि रिणात्योजसा नि सथिराणि चिदोजसा || तमस्य पर्क्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात | आदस्यायुर्ग्रभणवद वीळु शर्म न सूनवे | भक्तमभक्तमवो वयन्तो अजरा अग्नयो वयन्तो अजराः || स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः | आदद धव्यान्याददिर्यज्ञस्य केतुरर्हणा | अध समास्य हर्षतो हर्षीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम || दविता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भर्गवो मथ्नन्तो दासा भर्गवः | अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम | परियानपिधीन्र्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरह || विश्वासां तवा विशां पतिं हवामहे सर्वासां समानन्दम्पतिं भुजे सत्यगिर्वाहसं भुजे | अतिथिं मानुषाणां पितुर्न यस्यासया | अमी च विश्वे अम्र्तास आ वयो हव्यादेवेष्वा वयः || तवमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये | शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | अध समा ते परि चरन्त्यजर शरुष्टीवानो नाजर || पर वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये सतोमो बभूत्वग्नये | परति यदीं हविष्मान विश्वासु कषासु जोगुवे | अग्रे रेभो न जरत रषूणां जूर्णिर्होत रषूणाम || स नो नेदिष्ठं दद्र्शान आ भराग्ने देवेभिः सचनाःसुचेतुना महो रायाः सुचेतुना | महि शविष्ठ नस कर्धि संचक्षे भुजे अस्यै | महि सतोत्र्भ्यो मघवन सुवीर्यं मथीरुग्रो न शवसा ||

Hymn 128

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते | अदब्धो होता नि षददिळस पदे परिवीत इळस पदे || तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति | यं मातरिश्वा मनवे परावतो देवं भाः परावतः || एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः | सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु || स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति | करत्वा वेधा इषूयते विश्वा जातानि पस्पशे | यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत || करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या | स हि षमा दानमिन्वति वसूनां च मज्मना | स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः || विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत | विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे | विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति || स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः | स हव्या मानुषाणामिळा कर्तानि पत्यते | स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः || अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे | विश्वायुं विश्ववेदसं होतारं यजतं कविम | देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ||

Hymn 129

यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि | सद्यश्चित तमभिष्टये करो वशश्च वाजिनम | सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम || स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः | यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता | तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम || दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम | इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे | मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः || अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम | अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित | नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम || नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः | नेषि णो यथा पुरानेनाः शूर मन्यसे | विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ || पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति | सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम | अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत || वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम | दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि | आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः || पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम | सवयं सा रिषयध्यै या न उपेषे अत्रैः | हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति || तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा | सचस्व नः पराक आ सचस्वास्तमीक आ | पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः || तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे | ओजिष्ठ तरातरविता रथं कं चिदमर्त्य | अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः || पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम | हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः | अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ||

Hymn 130

एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः | हवामहे तवा वयं परयस्वन्तः सुते सचा | पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये || पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः | मदाय हर्यतय ते तुविष्टमाय धायसे | आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम || अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि | वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः | अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः || दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत | संविव्यान ओजसा शवोभिरिन्द्र मज्मना | तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि || तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव | इत ऊतीरयुञ्जत समानमर्थमक्षितम | धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः || इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः | शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम | अत्यमिव शवसे सातये धना विश्वा धनानि सातये || भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो | अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत | महो धनानि दयमान ओजसा विश्वा धनान्योजसा || इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु | मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत | दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति || सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति | उशना यत परावतो.अजगन्नूतये कवे | सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः || स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः | दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः ||

Hymn 131

इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः | इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः | इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा || विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक | तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि | इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः || वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः | यद गव्यन्ता दवा जना सवर्यन्ता समूहसि | आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम || विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः | शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते | महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः || आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ | चकर्थ कारमेभ्यः पर्तनासु परवन्तव | ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत || उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः | यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि | आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः || तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम | जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः | रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ||

Hymn 132

तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः | नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते | अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम || सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि | अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः | अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः || तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम | वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः | स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः || नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम | ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च | सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम || सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः | तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा | इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः || युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम | दूरे चत्ताय छन्त्सद गहनं यदिनक्षत | अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||

Hymn 133

उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः | अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन || अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम | छिन्धि वटूरिणा पदा महावटूरिणा पदा || अवासां मघवञ जहि शर्धो यातुमतीनाम | वैलस्थानके अर्मके महावैलस्थे अर्मके || यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः | तत सुते मनायति तकत सु ते मनायति || पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण | सर्वंरक्षो नि बर्हय || अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे | अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः || वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः | सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||

Hymn 134

आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती | नियुत्वता रथेना याहि दावने वायो मखस्य दावने || मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः | सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः || वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव | पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः || तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते | अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः || तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये | तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण || तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम | विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||

Hymn 135

सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे | पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन || तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते | वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा | अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत || आ वां रथो नियुत्वान वक्षदवसे.अभि परयांसि सुधितानि वीतये वायो हव्यानि वीतये | पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम | वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम || आ वां धियो वव्र्त्युरध्वरानुपेममिन्दुं मर्म्र्जन्त वाजिनमाशुमत्यं न वाजिनम | तेषां पिबतमस्मयू आ नो गन्तमिहोत्या | इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम || इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत | एते वामभ्यस्र्क्षत तिरः पवित्रमाशवः | युवायवो.अति रोमाण्यव्यया सोमासो अत्यव्यया || अति वायो ससतो याहि शश्वतो यत्र गरावा वदति तत्र गछतं गर्हमिन्द्रश्च गछतम | वि सून्र्ता दद्र्शे रीयते घर्तमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम || अत्राह तद वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवो.अस्मे ते सन्तु जायवः | साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः || इमे ये ते सु वायो बाह्वोजसो.अन्तर्नदी ते पतयन्त्युक्षणो महि वराधन्त उक्षणः | धन्वञ्चिद ये अनाशवो जीराश्चिदगिरौकसः | सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ||

Hymn 136

पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता | अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे || अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च | अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः || जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती | मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः || अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः | तं देवासो जुषेरत विश्वे अद्य सजोषसः | तथा राजाना करथो यदिमह रतावाना यदीमहे || यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः | तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम | उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम || नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे | इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम | जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि || ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः | अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च ||

Hymn 137

सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः | इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः || इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः | उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः | सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये || तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः | अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये | अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ||

Hymn 138

पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते | अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम | विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः || पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः | हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः | अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि || यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे | ताम अनु तवा नवीयसीं नियुतं राय ईमहे | अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव || अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व | ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः | नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ||

Hymn 139

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे | यद ध कराणा विवस्वति नाभा संदायि नव्यसी | अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः || यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना | युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम || धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः || युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः | युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा | परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये || अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु | अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये | पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः || शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम | मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन || वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः | ते तवा मन्दन्तु दावने महे चित्राय राधसे | गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि || ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः | यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन | वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा || मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः | यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम | अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम || दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः | तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः | तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा || होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः | जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना | अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः || ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ | अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||

Hymn 140

वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये | वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम || अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः | अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः || कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम | पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः || मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः | असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः || आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः | यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत || भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत | ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः || स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये | पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा || तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः | तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम || अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः | वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह || अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः | अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः || इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते | यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम || रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने | अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च || अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः | गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ||

Hymn 141

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि | यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः || पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु | तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः || निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः | यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति || पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति | उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः || आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे | अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते || आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते | देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे || वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः | तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः || रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते | आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः || तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः | यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः || तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि | तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि || अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम | रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः || उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः | स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ || अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः | अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ||

Hymn 142

समिद्धो अग्न आ वह देवानद्य यतस्रुचे | तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे || घर्तवन्तमुप मासि मधुमन्तं तनूनपात | यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः || शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति | नराशंसः तरिरा दिवो देवो देवेषु यज्ञियः || ईळितो अग्न आ वहेन्द्रं चित्रमिह परियम | इयं हि तवा मतिर्ममाछा सुजिह्व वच्यते || सत्र्णानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरे | वर्ञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः || वि शरयन्तां रताव्र्धः परयै देवेभ्यो महीः | पावकासः पुरुस्प्र्हो दवारो देवीरसश्चतः || आ भन्दमाने उपाके नक्तोषासा सुपेशसा | यह्वी रतश्यमातरा सीदतां बर्हिरा सुमत || मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी | यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम || शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती | इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः || तन नस्तुरीपमद्भुतं पुरु वारं पुरु तमना | तवष्टापोषाय वि षयतु राये नाभा नो अस्मयुः || अवस्र्जन्नुप तमना देवान यक्षि वनस्पते | अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः || पूषण्वते मरुत्वते विश्वदेवाय वायवे | सवाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन || सवाहाक्र्तान्या गह्युप हव्यानि वीतये | इन्द्रा गहि शरुधी हवं तवां हवन्ते अध्वरे ||

Hymn 143

पर तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसःसूनवे भरे | अपां नपाद यो वसुभिः सह परियो होता पर्थिव्यां नयसीदद रत्वियः || स जायमानः परमे वयोमन्याविरग्निरभवन मातरिश्वने | अस्य करत्वा समिधानस्य मज्मना पर दयावा शोचिः पर्थिवी अरोचयत || अस्य तवेषा अजरा अस्य भानवः सुसन्द्र्शः सुप्रतीकस्यसुद्युतः | भात्वक्षसो अत्यक्तुर्न सिन्धवो.अग्ने रेजन्ते अससन्तो अजराः || यमेरिरे भर्गवो विश्ववेदसं नाभा पर्थिव्या भुवनस्य मज्मना | अग्निं तं गीर्भिर्हिनुहि सव आ दमे य एको वस्वो वरुणो न राजति || न यो वराय मरुतामिव सवनः सेनेव सर्ष्टा दिव्या यथाशनिः | अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून स वना नय रञ्जते || कुविन नो अग्निरुचथस्य वीरसद वसुष कुविद वसुभिः काममावरत | चोदः कुवित तुतुज्यात सातये धियः शुचिप्रतीकं तमया धिया गर्णे || घर्तप्रतीकं व रतस्य धूर्षदमग्निं मित्रं न समिधान रञ्जते | इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम || अप्रयुछन्नप्रयुछद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः | अदब्धेभिरद्र्पितेभिरिष्टे.अनिमिषद्भिः परि पाहि नो जाः ||

Hymn 144

एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम | अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते || अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः | अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते || युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः | आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः || यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा | दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा || तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे | धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित || तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना | एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते || अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो | यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||

Hymn 145

तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते | तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः || तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत | न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः || तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे | पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः || उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः | अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम || स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि | वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ||

Hymn 146

तरिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निं पित्रोरुपस्थे | निषत्तमस्य चरतो धरुवस्य विश्वा दिवो रोचनापप्रिवांसम || उक्षा महानभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वः | उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य || समानं वत्समभि संचरन्ती विष्वग धेनू वि चरतः सुमेके | अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने || धीरासः पदं कवयो नयन्ति नाना हर्दा रक्षमाणा अजुर्यम | सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन || दिद्र्क्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे | पुरुत्रा यदभवत सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ||

Hymn 147

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः | उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः || बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः | पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने || ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन | ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन | मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः || उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन | अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||

Hymn 148

मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम | नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम || ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन | जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः || नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः | पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः || पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा | आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून || न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति | अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||

Hymn 149

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ | उप धरजन्तमद्रयो विधन्नित || स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः | पर यः सस्राणः शिश्रीत योनौ || आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व | सूरो न रुरुक्वाञ्छतात्मा || अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात | होता यजिष्ठो अपां सधस्थे || अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या | मर्तो यो अस्मै सुतुको ददाश ||

Hymn 150

पुरु तव दाश्वान वोचे.अरिरग्ने तव सविदा | तोदस्येव शरण आ महस्य || वयनिनस्य धनिनः परहोषे चिदररुषः | कदा चन परजिगतो अदेवयोः || स चन्द्रो विप्र मर्त्यो महो वराधन्तमो दिवि | पर-परेत ते अग्ने वनुषः सयाम ||

Hymn 151

मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन | अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः || यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः | अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः || आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे | यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम || पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत | युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः || मही अत्र महिना वारं रण्वथो.अरेणवस्तुज आ सद्मन धेनवः | सवरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव || आ वं रताय केशिनीरनुषत मित्र यत्र वरुण गातुमर्चथः | अव तमन सर्जतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः || यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः | उपाह तं गछथो वीथो अध्वरमछा गिरः सुमतिं गन्तमस्मयु || युवां यज्ञैः परथमा गोभिरञ्जत रतावना मनसो नप्रयुक्तिषु | भरन्ति वां मन्मना संयता गिरो.अद्र्प्यता मनस रेवदशाथे || रेवद वयो दधाथे रेवदाशथे नरा मयाभिरितौति महिनम | न वं दयावो.अहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम ||

Hymn 152

युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः | अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे || एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान | तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन || अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत | गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत || परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम | अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम || अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः | अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः || आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन | पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत || आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम | अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||

Hymn 153

यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः | घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति || परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः | अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन || पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे | हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता || उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः | उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः ||

Hymn 154

विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि | यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः || पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे | य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः || यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति | य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा || तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति | उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः || ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः | अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||

Hymn 155

पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत | या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना || तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति | या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः || ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे | दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः || तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः | यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे || दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति | तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः || चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत | बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||

Hymn 156

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः | अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता || यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति | यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत || तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन | आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे || तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः | दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते || आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः | वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||

Hymn 157

अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा | आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक || यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम | अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि || अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः | तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे || आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम | परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः | युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम || युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः | अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ||

Hymn 158

वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ | दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती || को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः | जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता || युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः | उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः || उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम | मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम || न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः | शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध || दीर्घतमा मामतेयो जुजुर्वान दशमे युगे | अपामर्थं यतीनां बरह्मा भवति सारथिः ||

Hymn 159

पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा | देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः || उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः | सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः || ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये | सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः || ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा | नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः || तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे | अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम ||

Hymn 160

ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी | सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः || उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः | सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत || स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया | धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत || अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा | वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे || ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत | येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||

Hymn 161

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम | न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम || एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम | सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ || अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः | धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि || चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन | यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे || हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः | अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत || इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत | रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन || निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन | सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन || इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम | सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै || आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत | वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत || शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम | आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः || उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः | अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ || सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः | अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन || सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत | शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत || दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति | अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||

Hymn 162

मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन | यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि || यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति | सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः || एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः | अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति || यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति | अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः || होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः | तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम || यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति | ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु || उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः | अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम || यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य | यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु || यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति | यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु || यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति | सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु || यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति | मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु || ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति | ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु || यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि | ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम || निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः | यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु || मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः | इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम || यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै | सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति || यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद | सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि || चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति | अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त || एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः | या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ || मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते | मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः || न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः | हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य || सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम | अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान ||

Hymn 163

यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम | अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते || हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत | देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत || ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः | हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः || तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान | तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति || उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः | अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः || उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च | अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||

Hymn 164

अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः | तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम || सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा | तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः || इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः | सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम || को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति | भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत || पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि | वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु || अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान | वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम || इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः | शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः || माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे | सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः || युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः | अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु || तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति | मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम || दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य | आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः || पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम | अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम || पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा | तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः || सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति | सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा || साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति | तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः || सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः | कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत || अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात | सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः || अवः परेण पितरं यो अस्यानुवेद पर एनावरेण | कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम || ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः | इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति || दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते | तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति || यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति | इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश || यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे | तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद || यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत | यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः || गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम | वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः || जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत | गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा || उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम | शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम || हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात | दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय || गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ | सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः || अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता | सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत || अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम | जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः || अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम | स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः || य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात | स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश || दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम | उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात || पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः | पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम || इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः | अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम || सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि | ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः || अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि | यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः || अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः | ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम || रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः | यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते || सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम | अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती || गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी | अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन || तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः | ततः कषरत्यक्षरं तद विश्वमुप जीवति || शकमयं धूममारादपश्यं विषूवता पर एनावरेण | उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन || तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम | विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम || चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति || इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान | एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः || कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति | त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते || दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत | तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः || यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि | यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः || यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन | ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || समानमेतदुदकमुच्चैत्यव चाहभिः | भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः || दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम | अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ||

Hymn 165

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः | कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया || कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त | शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम || कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था | सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे || बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः | आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ || अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः | महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ || कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये | अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः || भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः | भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम || वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान | अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः || अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः | न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध || एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा | अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम || अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र | इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः || एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः | संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम || को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः | मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम || आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा | ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत || एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः | एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||

Hymn 166

तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे | ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन || नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः | नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम || यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे | उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः || आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन | भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु || यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः | विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः || यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन | यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा || पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः | अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या || शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत | जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु || विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता | अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते || भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः | अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे || महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः | मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः || तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम | इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम || तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत | अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे || येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः | आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम || एष व सतोमो ... ||

Hymn 167

सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः || वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये | वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात || एष व सतोमो ... ||

Hymn 168

यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे | आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः || वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः | सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः || सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते | ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे || अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना | अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः || को वो.अन्तर्मरुत रष्टिविद्युतो रेजति तमना हन्वेव जिह्वया | धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः || कव सविदस्य रजसो महस परं कवावरं मरुतो यस्मिन्नायय | यच्च्यावयथ विथुरेव संहितं वयद्रिणा पतथ तवेषमर्णवम || सातिर्न वो.अमवती सवर्वती तवेषा विपाका मरुतः पिपिष्वती | भद्रा वो रातिः पर्णतो न दक्षिणा पर्थुज्रयी असुर्येव जञ्जती || परति षटोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति | अव समयन्त विद्युतः पर्थिव्यां यदी घर्तं मरुतः परुष्णुवन्ति || असूत पर्श्निर्महते रणाय तवेषमयासां मरुतामनीकम | ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन || एष व सतोमो ... ||

Hymn 169

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता | स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा || अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा | मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ || अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति | अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि || तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम | सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः || तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः | ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः || परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व | अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः || परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः | ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः || तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः | सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||

Hymn 170

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम | अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति || किं न इन्द्र जिघांससि भरातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || किं नो भरातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि || अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै || तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||

Hymn 171

परति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम | रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान || एष व सतोमो मरुतो नमस्वान हर्दा तष्टो मनसा धायि देवाः | उपेमा यात मनसा जुषाणा यूयं हि षठा नमस इद वर्धासः || सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः | ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा || अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः | युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः || येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम | स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः || तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः | सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ||

Hymn 172

चित्रो वो.अस्तु यामश्चित्र ऊती सुदानवः | मरुतो अहिभानवः || आरे सा वः सुदानवो मरुत रञ्जती शरुः | आरे अश्मा यमस्यथ || तर्णस्कन्दस्य नु विशः परि वर्ङकत सुदानवः | ऊर्ध्वान नः कर्त जीवसे ||

Hymn 173

गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत | गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान || अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात | पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः || नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः | करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक || ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते | जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः || तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः | परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता || पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै | सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम || समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै | सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः || एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः | विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान || असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः | असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था || विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः | मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः || यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन | तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा || मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः | महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः || एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः | आ नो वव्र्त्याः सुविताय देव विद्यामेषं व. ज. ||

Hymn 174

तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान | तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः || दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त | रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः || अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम | रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः || शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना | सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान || वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा | पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः || जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून | परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम || रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः | करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत || सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः | भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः || तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः | पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति || तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता | स नो विश्वासां सप्र्धां सहोदा वि... ||

Hymn 175

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः | वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः || आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः | सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः || तवं हि शूरः सनिता चोदयो मनुषो रथम | सहावान दस्युमव्रतमोषः पात्रं न शोचिषा || मुषाय सुर्यं कवे चक्रमीशान ओजसा | वह शुष्णायवधं कुत्सं वातस्याश्वैः || शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः || यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ | तामनु तवा निविदं जोहवीमि वि... ||

Hymn 176

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश | रघायमाणैन्वसि शत्रुमन्ति न विन्दसि || तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम | अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा || यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु | सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि || असुन्वन्तं समं जहि दूणाशं यो न ते मयः | अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते || आवो यस्य दविबर्हसो.अर्केषु सानुषगसत | आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम || यथा पूर्वेभ्यो ... ||

Hymn 177

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः | सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां || ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः | ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे || आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि | युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक || अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः | सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह || ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः | विद्याम वस्तोरवसा गर्णन्तो वि... ||

Hymn 178

यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती | मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः || न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ | आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च || जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः | परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत || एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत | समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः || तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान | तवं तराता तवमु नो वर्धे भुर्वि... ||

Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः | मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः || ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि | ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः || न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव | जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव || नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित | लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम || इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे | यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः || अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः | उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||

Hymn 180

युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत | हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे || युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः | सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च || युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः | अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान || युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे | तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः || आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः | अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा || नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम | परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम || वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान | अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम || युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ | अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः || पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता | धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम || तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम | अरिष्टनेमिं परि दयामियानं वि... ||

Hymn 181

कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम | अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम || आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः | मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु || आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः | वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः || इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः | जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे || पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः | हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः || पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन | एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः || असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती | उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे || उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन | वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन || युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान | हुवे यद वां वरिवस्या गर्णानो वि... ||

Hymn 182

अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः | धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता || इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा | पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना || किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते | अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे || जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना | वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम || युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम | येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः || अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम | चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति || कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत | पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम || तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन | अस्मादद्य सदसः सोम्यादा] वि... ||

Hymn 183

तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः | येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः || सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे | वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे || आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान | येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च || मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम | अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम || युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसे हविष्मान | दिशं न दिष्टां रजूयेव यन्ता मे हवं नासत्योप यातम || अतारिष्म तमसस पारमस्य परति वां सतोमो अश्विनावधायि | एह यातं पथिभिर्देवयानैर्वि... ||

Hymn 184

ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः | नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय || अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता | शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः || शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः | वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः || अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः | अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति || एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति | यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता || अतारिष्म ... ||

Hymn 185

कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद | विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव || भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते | नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात || अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत | तद रोदसी जनयतं जरित्रे दयावा ... || अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे | उभे देवानामुभयेभिरह्नां दयावा ... || संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे | अभिजिघ्रन्ती भुवनस्य नाभिं दयावा ... || उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री | दधाते ये अम्र्तं सुप्रतीके दयावा ... || उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन | दधाते ये सुभगे सुप्रतूर्ती दयावा ... || देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा | इयं धीर्भूया अवयानमेषां दयावा .. . || उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम | भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः || रतं दिवे तदवोचं पर्थिव्या अभिश्रावाय परथमं सुमेधाः | पातामवद्याद दुरितादभीके पिता माता च रक्षतामवोभिः || इदं दयावाप्र्थिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम | भूतं देवानामवमे अवोभिर्विद्या... ||

Hymn 186

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु | अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा || आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः | भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः || परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः | असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः || उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः | समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन || उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः | येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति || उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः | आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः || उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति | तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त || उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु | पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः || पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति | अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः || परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति | अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान || इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः | नि या देवेषु यतते वसूयुर्वि... ||

Hymn 187

पितुं नु सतोषं महो धर्माणं तविषीम | यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत || सवादो पितो मधो पितो वयं तवा वव्र्महे | अस्माकमविता भव || उप नः पितवा चर शिवः शिवाभिरूतिभिः | मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः || तव तये पितो रस रजांस्यनु विष्ठिताः | दिवि वाता इव शरिताः || तव तये पितो ददतस्तव सवादिष्ठ ते पितो | पर सवाद्मानो रसानां तुविग्रीवा इवेरते || तवे पितो महानां देवानां मनो हिताम | अकारि चारु केतुना तवाहिमवसावधीत || यददो पितो अजगन विवस्व पर्वतानाम | अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः || यदपामोषधीनां परिंशमारिशामहे | वातपे पीवैद भव || यत ते सोम गवाशिरो यवाशिरो भजामहे | वातापे ... || करम्भ ओषधे भव पीवो वर्क्क उदारथिः | वातापे ... || तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम | देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||

Hymn 188

समिद्धो अद्य राजसि देवो देवैः सहस्रजित | दूतो हव्या कविर्वह || तनुनपाद रतं यते मध्वा यज्ञः समज्यते | दधत सहस्रिणीरिषः || आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान | अग्ने सहस्रसा असि || पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन | यत्रादित्या विराजथ || विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः | दुरो घर्तान्यक्षरन || सुरुक्मे हि सुपेशसाधि शरिया विराजतः | उषासावेहसीदताम || परथमा हि सुवाचसा होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || भारतीळे सरस्वति या वः सर्वा उपब्रुवे | ता नश्चोदयत शरिये || तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे | तेषां नः सफातिमा यज || उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज | अग्निर्हव्यानि सिष्वदत || पुरोगा अग्निर्देवानां गायत्रेण समज्यते | सवाहाक्र्तीषु रोचते ||

Hymn 189

अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान | युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम || अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा | पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः || अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः | पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र || पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान | मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः || मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै | मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः || वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम | विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट || तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र | अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः || अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ | वयं सहस्रं रषिभिः सनेम वि... ||

Hymn 190

अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः | गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः || तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि | बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा || उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू | अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान || अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः | मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून || ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः | न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम || सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः | अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः || सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः | स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः || एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः | स न सतुतो वीरवद धातु गोमद वि... ||

Hymn 191

कङकतो न कङकतो.अथो सतीनकङकतः | दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत || अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती | अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती || शरासः कुशरासो दर्भासः सैर्या उत | मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत || नि गावो गोष्ठे असदन नि मर्गासो अविक्षत | नि केतवो जनानां नयद्र्ष्टा अलिप्सत || एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव | अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन || दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा | अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम || ये अंस्या ये अङगयाः सूचीका ये परकङकताः | अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत || उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा | अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः || उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन | आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा || सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे | सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार || इयत्तिका शकुन्तिका सका जघास ते विषम | सो चिन नु ... || तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन | ताश्चिन्नु न मरन्ति नो वयं म... || नवानां नवतीनां विषस्य रोपुषीणाम | सर्वासामग्रभं नामारे अस्य यो... || तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः | तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव || इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना | ततो विषं पर वाव्र्ते पराचीरनु संवतः || कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः | वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||

Last Updated:
Contributors: planetabhi