The Rig Veda, Book 2

Hymn 1

तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि | तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे || तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः | तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या || तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः | तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः || तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम | तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः || तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे | तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना || तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि | तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत || तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते | तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति || तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम | तवं पुत्रो भवसि यस्ते.अविधत तवं सखा सुशेवः पास्याध्र्षः || तवमग्न रभुराके नमस्यस्त्वं वाजस्य कषुमतो राय ईशिषे | तवं वि भास्यनु दक्षि दावने तवं विशिक्षुरसियज्ञमातनिः || तवमग्ने अदितिर्देव दाशुषे तवं होत्रा भारती वर्धसेगिरा | तवमिळा षतहिमासि दक्षसे तवं वर्त्रहा वसुपते सरस्वती || तवमग्ने सुभ्र्त उत्तमं वयस्तव सपार्हे वर्ण आ सन्द्र्शि शरियः | तवं वाजः परतरणो बर्हन्नसि तवं रयिर्बहुलो विश्वतस पर्थुः || तवामग्न आदित्यास आस्यं तवां जिह्वां शुचयश्चक्रिरेकवे | तवां रातिषाचो अध्वरेषु सश्चिरे तवे देवा हविरदन्त्याहुतम || तवे अग्ने विश्वे अन्र्तासो अद्रुह आसा देवा हविरदन्त्याहुतम | तवया मर्तासः सवदन्त आसुतिं तवं गर्भो वीरुधां जज्ञिषे शुचिः || तवं तान सं च परति चासि मज्मनाग्ने सुजात पर च देवरिच्यसे | पर्क्षो यदत्र महिना वि ते भुवदनु दयावाप्र्थिवी रोदसी उभे || ये सतोत्र्भ्यो गोग्रामश्वपेशसमग्ने रातिमुपस्र्जन्ति सूरयः | अस्माञ्च तांश्च पर हि नेषि वस्य आ बर्हद वदेम विदथे सुवीराः ||

Hymn 2

यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा | समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम || अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः | दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः || तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे | रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम || तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः | पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु || स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा | हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु || स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि | आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये || दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि | पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः || स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना | होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे || एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा | दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि || वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति | अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम || स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः | यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे || उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि | वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः || ये सतोत्र्भ्यो ... ||

Hymn 3

समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात | होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन || नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः | घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान || ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य | स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम || देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम | घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः || वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः | वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम || साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते | तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती || दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा | देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु || सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः | तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य || पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः | परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः || वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः | तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम || घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम | अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||

Hymn 4

हुवे वः सुद्योत्मानं सुव्र्क्तिं विशामग्निमतिथिं सुप्रयसम | मित्र इव यो दिधिषाय्यो भूद देव आदेवे जने जातवेदाः || इमं विधन्तो अपां सधस्थे दवितादधुर्भ्र्गवो विक्ष्वायोः | एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः || अग्निं देवासो मानुषीषु विक्षु परियं धुः कषेष्यन्तो नमित्रम | स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ || अस्य रण्वा सवस्येव पुष्टिः सन्द्र्ष्टिरस्य हियानस्य दक्षोः | वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान || आ यन मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम | स चित्रेण चिकिते रंसु भासा जुजुर्वान यो मुहुरा युवा भूत || आ यो वना तात्र्षाणो न भाति वार्ण पथा रथ्येवस्वानीत | कर्ष्णाध्वा तपू रण्वश्चिकेत दयौरिव समयमानो नभोभिः || स यो वयस्थादभि दक्षदुर्वीं पशुर्नैति सवयुरगोपाः | अग्निः शोचिष्मानतसान्युष्णन कर्ष्णव्यथिरस्वदयन न भूम || नू ते पूर्वस्यावसो अधीतौ तर्तीये विदथे मन्म शंसि | अस्मे अग्ने संयद्वीरं बर्हन्तं कषुमन्तं वाजं सवपत्यंरयिं दाः || तवया यथा गर्त्समदासो अग्ने गुहा वन्वन्त उपरानभि षयुः | सुवीरासो अभिमातिषाहः समत सूरिभ्यो गर्णते तद वयो धाः ||

Hymn 5

होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये | परयक्षञ जेन्यं वसु शकेम वाजिनो यमम || आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि | मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति || दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत | परि विश्वानि काव्या नेमिश्चक्रमिवाभवत || साकं हि शुचिना शुचिः परशास्ता करतुनाजनि | विद्वानस्य वरता धरुवा वया इवानु रोहते || ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः | कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः || यदी मातुरुप सवसा घर्तं भरन्त्यस्थित | तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते || सवः सवाय धायसे कर्णुतां रत्विग रत्विजम | सतोमं यज्ञं चादरं वनेमा ररिमा वयम || यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम ||

Hymn 6

इमां मे अग्ने समिधमिमामुपसदं वनेः | इमा उ षु शरुधी गिरः || अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे | एना सूक्तेन सुजात || तं तवा गीर्भिर्गिर्वणसं दरविणस्युं दरविणोदः | सपर्येम सपर्यवः || स बोधि सूरिर्मघवा वसुपते वसुदावन | युयोध्यस्मद दवेषांसि || स नो वर्ष्तिं दिवस परि स नो वाजमनर्वाणम | स नः सहस्रिणीरिषः || ईळानायावस्यवे यविष्ठ दूत नो गिरा | यजिष्ठ होतरा गहि || अन्तर्ह्यग्न ईयसे विद्वान जन्मोभया कवे | दूतो जन्येवमित्र्यः || स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक | आ चास्मिन सत्सि बर्हिषि ||

Hymn 7

शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर | वसो पुरुस्प्र्हं रयिम || मा नो अरातिरीशत देवस्य मर्त्यस्य च | पर्षि तस्या उतद्विषः || विश्वा उत तवया वयं धारा उदन्या इव | अति गाहेमहि दविषः || शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे | तवं घर्तेभिराहुतः || तवं नो असि भारताग्ने वशाभिरुक्षभिः | अष्टापदीभिराहुतः || दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः | सहसस पुत्रो अद्भुतः ||

Hymn 8

वाजयन्निव नू रथान योगानग्नेरुप सतुहि | यशस्तमस्य मीळ्हुषः || यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम | चारुप्रतीकाहुतः || य उ शरिया दमेष्वा दोषोषसि परशस्यते | यस्य वरतं न मीयते || आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा | अञ्जानोजरैरभि || अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः | विश्वा अधि शरियो दधे || अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम | अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः ||

Hymn 9

नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः | अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः || तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता | अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः || विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे | यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे || अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः | तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता || उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म | कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः || सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति | अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि ||

Hymn 10

जोहूत्रो अग्निः परथमः पितेवेळस पदे मनुषा यत समिद्धः | शरियं वसानो अम्र्तो विचेता मर्म्र्जेन्यः शरवस्यःस वाजी || शरूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरम्र्तो विचेताः | शयावा रथं वहतो रोहिता वोतारुषाह चक्रे विभ्र्त्रः || उत्तानायामजनयन सुषूतं भुवदग्निः पुरुपेशासु गर्भः | शिरिणायां चिदक्तुना महोभिरपरीव्र्तो वसति परचेताः || जिघर्म्यग्निं हविषा घर्तेन परतिक्षियन्तं भुवनानि विश्वा | पर्थुं तिरश्चा वयसा बर्हन्तं वयचिष्ठमन्नै रभसं दर्शानम || आ विश्वतः परत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत | मर्यश्रीः सप्र्हयद्वर्णो अग्निर्नाभिम्र्शे तन्वा जर्भुराणः || जञेया भागं सहसानो वरेण तवादूतासो मनुवद वदेम | अनूनमग्निं जुह्वा वचस्या मधुप्र्चं धनसाजोहवीमि ||

Hymn 11

शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम | इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः || सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः | अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः || उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च | तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः || शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः | शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः || गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम | उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण || सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि | सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू || हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम | वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन || नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान | दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि || इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः | अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात || अरोरवीद वर्ष्णो अस्य वज्रो.अमानुषं यन मानुषो निजूर्वात | नि मायिनो दानवस्य माया अपादयत पपिवान सुतस्य || पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु तवा मन्दिनः सुतासः | पर्णन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव || तवे इन्द्राप्यभूम विप्रा धियं वनेम रतया सपन्तः | अवस्यवो धीमहि परशस्तिं सद्यस्ते रायो दावने सयाम || सयाम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः | शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम || रासि कषयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः | सजोषसो ये च मन्दसानाः पर वायवः पान्त्यग्रणीतिम || वयन्त्विन नु येषु मन्दसानस्त्र्पत सोमं पाहि दरह्यदिन्द्र | अस्मान सु पर्त्स्वा तरुत्रावर्धयो दयां बर्हद्भिरर्कैः || बर्हन्त इन नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान | सत्र्णानासो बर्हिः पस्त्यावत तवोता इदिन्द्र वाजमग्मन || उग्रेष्विन नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र | परदोधुवच्छ्मश्रुषु परीणानो याहि हरिभ्यां सुतस्यपीतिम || धिष्वा शवः शूर येन वर्त्रमवाभिनद दानुमौर्णवाभम | अपाव्र्णोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र || सनेम ये त ऊतिभिस्तरन्तो विश्वा सप्र्ध आर्येण दस्यून | अस्मभ्यं तत तवाष्ट्रं विश्वरूपमरन्धयः साख्यस्य तरिताय || अस्य सुवानस्य मन्दिनस्त्रितस्य नयर्बुदं वाव्र्धानो अस्तः | अवर्तयत सूर्यो न चक्रं भिनद वलमिन्द्रो अङगिरस्वान || नूनं सा ते परति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी | शिक्षा सतोत्र्भ्यो माति धग भगो नो बर्हद वदेम व. स. ||

Hymn 12

यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत | यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः || यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः || यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ. || येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः | शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स. ज. इ. || यं समा पर्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम | सो अर्यः पुष्तीर्विज इवा मिनाति शरदस्मै धत्तस. ज. इ. || यो रध्रस्य चोदिता यः कर्शस्य यो बरह्मणो नाधमानस्यकीरेः | युक्तग्राव्णो यो.अविता सुशिप्रः सुतसोमस्य स. ज. इ. || यस्याश्वासः परदिशि यस्य गावो यस्य गरामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स. ज. इ. || यं करन्दसी संयती विह्वयेते परे.अवर उभया अमित्राः | समानं चिद रथमातस्थिवांसा नाना हवेते स. ज. इ. || यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स. ज. इ. || यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्तास. ज. इ. || यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत | ओजायमानं यो अहिं जघान दानुं शयानंस. ज. इ. || यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून | यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तंस. ज. इ. || दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स. ज. इ. || यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स. ज. इ. || यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम ||

Hymn 13

रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते | तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम || सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम | समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः || अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते | विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र... || परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते | असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र... || अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः | तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः || यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ | स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु. || यः पुष्पिणीश्च परस्वश्च धर्मणाधि दाने वयवनीरधारयः | यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः स. उ. || यो नार्मरं सहवसुं निहन्तवे पर्क्षाय च दासवेशाय चावहः | ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुक्र्त्स. उ. || शतं वा यस्य दश साकमाद्य एकस्य शरुष्टौ यद धचोदमाविथ | अरज्जौ दस्यून समुनब दभीतये सुप्राव्योभवः स. उ. || विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कर्त्नवे धनम | षळ अस्तभ्ना विष्टिरः पञ्च सन्द्र्शः परिपरो अभवः स. उ. || सुप्रवाचनं तव वीर वीर्यं यदेकेन करतुना विन्दसे वसु | जातूष्ठिरस्य पर वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः || अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च सरुतिम | नीचा सन्तमुदनयः पराव्र्जं परान्धं शरोणं शरवयन स. उ. || अस्मभ्यं तद वसो दानाय राधः समर्थयस्व बहु ते वसव्यम | इन्द्र यच्चित्रं शरवस्या अनु दयून बर्हद वदेम व. स. ||

Hymn 14

अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः | कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि || अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम | तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य || अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः | तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः || अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून | यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत || अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम | यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत || अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः | यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै || अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे.अवपज्जघन्वान | कुत्सस्यायोरतिथिग्वस्य वीरान नयाव्र्णग भरता सोममस्मै || अध्वर्यवो यन नरः कामयाध्वे शरुष्टी वहन्तो नशथा तदिन्द्रे | गभस्तिपूतं भरत शरुतायेन्द्राय सोमं यज्यवो जुहोत || अध्वर्यवः कर्तना शरुष्टिमस्मै वने निपूतं वन उन नयध्वम | जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत || अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पर्णता भोजमिन्द्रम | वेदाहमस्य निभ्र्तं म एतद दित्सन्तं भूयो यजतश्चिकेत || अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य कषम्यस्य राजा | तमूर्दरं न परिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु || अस्मभ्यं तद ... ||

Hymn 15

पर घा नवस्य महतो महानि सत्या सत्यस्य करणानि वोचम | तरिकद्रुकेश्वपिबत सुतस्यास्य मदे अहिमिन्द्रो जघान || अवंशे दयामस्तभायद बर्हन्तमा रोदसी अप्र्णदन्तरिक्षम | स धारयद पर्थिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार || सद्मेव पराचो वि मिमाय मानैर्वज्रेण खान्यत्र्णन नदीनाम | वर्थास्र्जत पथिभिर्दीर्घयाथैः सोमस्य ता ... || स परवोळ्हॄन परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ | सं गोभिरश्वैरस्र्जद रथेभिः सो... || स ईं महीं धुनिमेतोररम्णात सो अस्नातॄनपारयत सवस्ति | त उत्स्नाय रयिमभि पर तस्थुः सो... || सोदञ्चं सिन्धुमरिणान महित्वा वज्रेणान उषसः सं पिपेष | अजवसो जविनीभिर्विव्र्श्चन सो... || स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत पराव्र्क | परति शरोण सथाद वयनगचष्ट सो... || भिनद वलमङगिरोभिर्ग्र्णानो वि पर्वतस्य दरंहितान्यैरत | रिणग रोधांसि कर्त्रिमाण्येषां सो... || सवप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं पर दभीतिमावः | रम्भी चिदत्र विविदे हिरण्यं सो... || नूनं सा ते परति ... ||

Hymn 16

पर वः सतां जयेष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे | इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद युवानमवसे हवामहे || यस्मादिन्द्राद बर्हतः किं चनें रते विश्वान्यस्मिन सम्भ्र्ताधि वीर्या | जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि करतुम || न कषोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः | न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु || विश्वे हयस्मै यजताय धर्ष्णवे करतुं भरन्ति वर्षभाय सश्चते | वर्षा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वर्षभेण भानुना || वर्ष्णः कोशः पवते मध्व ऊर्मिर्व्र्षभान्नाय वर्षभाय पातवे | वर्षणाध्वर्यू वर्षभासो अद्रयो वर्षणं सोमं वर्षभाय सुष्वति || वर्षा ते वज्र उत ते वर्षा रथो वर्षणा हरी वर्षभाण्यायुधा | वर्ष्णो मदस्य वर्षभ तवमीशिष इन्द्र सोमस्य वर्षभस्य तर्प्णुहि || पर ते नावं न समने वचस्युवं बरह्मणा यामि सवनेषुदाध्र्षिः | कुविन नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे || पुरा सम्बाधादभ्या वव्र्त्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी | सक्र्त सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वर्षणो नसीमहि || नूनं सा ... ||

Hymn 17

तदस्मै नव्यमङगिरस्वदर्चत शुष्मा यदस्य परत्नथोदीरते | विश्वा यद गोत्रा सहसा परीव्र्ता मदे सोमस्य दरंहितान्यैरयत || स भुतु यो ह परथमाय धायस ओजो मिमानो महिमानमातिरत | शूरो यो युत्सु तन्वं परिव्यत शीर्षणि दयां महिना परत्यमुञ्चत || अधाक्र्णोः परथमं वीर्यं महद यदस्याग्रे बरह्मणा शुष्ममैरयः | रथेष्ठेन हर्यश्वेन विच्युताः पर जीरयः सिस्रते सध्र्यक पर्थक || अधा यो विश्वा भुवनाभि मज्मनेशानक्र्त परवया अभ्यवर्धत | आद रोदसी जयोतिषा वह्निरातनोत सीव्यन तमांसि दुधिता समव्ययत || स पराचीनान पर्वतान दरंहदोजसाधराचीनमक्र्णोदपामपः | अधारयत पर्थिवीं विश्वधायसमस्तभ्नान मायया दयामवस्रसः || सास्मा अरं बाहुभ्यां यं पिताक्र्णोद विश्वस्मादा जनुषो वेदसस परि | येना पर्थिव्यां नि करिविं शयध्यै वज्रेण हत्व्यव्र्णक तुविष्वणिः || अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम | कर्धि परकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः || भोजं तवामिन्द्र वयं हुवेम ददिष टवमिन्द्रापांसि वाजान | अविड्ढीन्द्र चित्रया न ऊति कर्धि वर्शन्निन्द्र वस्यसो नः || नूनं सा ... ||

Hymn 18

पराता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः | दशारित्रो मनुष्यः सवर्षाः स इष्टिभिर्मतिभीरंह्यो भूत || सास्मा अरं परथमं स दवितीयमुतो तर्तीयं मनुषः स होता | अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वर्षा || हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन | मो षु तवामत्र बहवो हि विप्रा नि रीरमन यजमानासो अन्ये || आ दवाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः | आष्टाभिर्दशभिः सोमपेयमयं सुतःसुमख मा मर्धस कः || आ विंशत्या तरिंशता याह्यर्वां आ चत्वारिंशता हरिभिर्यजानः | आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम || आशीत्या नवत्या याह्यर्वां आ शतेन हरिभिरुह्यमानः | अयं हि ते शुनहोत्रेषु सोम इन्द्र तवाया परिषिक्तो मदाय || मम बरह्मेन्द्र याह्यछा विश्वा हरी धुरि धिष्वा रथस्य | पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व || न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत | उप जयेष्ठे वरूथे गभस्तौ पराये-पराये जिगीवांसः सयाम || नूनं सा ... ||

Hymn 19

अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य परयसः | यस्मिन्निन्द्रः परदिवि वाव्र्धान ओको दधे बरह्मण्यन्तश्च नरः || अस्य मन्दानो मध्वो वज्रहस्तो.अहिमिन्द्रो अर्णोव्र्तं वि वर्श्चत | पर यद वयो स सवसराण्यछा परयांसि च नदीनां चक्रमन्त || स माहिन इन्द्रो अर्णो अपां परैरयदहिहाछा समुद्रम | अजनयत सूर्यं विदद गा अक्तुनाह्नां वयुनानि साधत || सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद दाशुषे हन्ति वर्त्रम | सद्यो यो नर्भ्यो अतसाय्यो भूत पस्प्र्धानेभ्यः सूर्यस्य सातौ || स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय सतवान | आ यद रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन || स रन्धयत सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय | दिवोदासाय नवतिं च नवेन्द्रः पुरो वयैरच्छम्बरस्य || एवा त इन्द्रोचथमहेम शरवस्या न तमना वाजयन्तः | अश्याम तत साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः || एवा ते गर्त्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः | बरह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः || नूनं सा ... ||

Hymn 20

वयं ते वय इन्द्र विद्धि षु णः पर भरामहे वाजयुर्न रथम | विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन || तवं न इन्द्र तवाभिरूती तवायतो अभिष्टिपासि जनान | तवमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति तवा || स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता | यः शंसन्तं यः शशमानमूती पचन्तं च सतुवन्तंच परणेषत || तमु सतुष इन्द्रं तं गर्णीषे यस्मिन पुरा वाव्र्धुः शाशदुश्च | स वस्वः कामं पीपरदियानो बरह्मण्यतो नूतनस्यायोः || सो अङगिरसामुचथा जुजुष्वान बरह्मा तूतोदिन्द्रो गातुमिष्णन | मुष्णन्नुषसः सूर्येण सतवानश्नस्य चिच्छिश्नथत पूर्व्याणि || स ह शरुत इन्द्रो नाम देव ऊर्ध्वो भुवन मनुषे दस्मतमः | अव परियमर्शसानस्य साह्वाञ्छिरो भरद दासस्य सवधावान || स वर्त्रहेन्द्रः कर्ष्णयोनीः पुरन्दरो दासीरैरयद वि | अजनयन मनवे कषामपश्च सत्रा शंसं यजमानस्य तूतोत || तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ | परति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून पुर आयसीर्नि तारीत || नूनं सा ... ||

Hymn 21

विश्वजिते धनजिते सवर्जिते सत्राजिते नर्जित उर्वराजिते | अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम || अभिभुवे.अभिभङगाय वन्वते.अषाळ्हाय सहमानाय वेधसे | तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत || सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः | वर्तंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं पर कर्तानि वीर्या || अनानुदो वर्षभो दोधतो वधो गम्भीर रष्वो असमष्टकाव्यः | रध्रचोदः शनथनो वीळितस पर्थुरिन्द्रः सुयज्ञ उषसः सवर्जनत || यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः | अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना दरविणान्याशत || इन्द्र शरेष्ठानि दरविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे | पोषं रयीणामरिष्टिं तनूनां सवाद्मानं वाचः सुदिनत्वमह्नाम ||

Hymn 22

तरिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्त्र्पत सोममपिबद विष्णुना सुतं यथावशत | स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद देवो देवं सत्यमिन्द्रंसत्य इन्दुः || अध तविषीमानभ्योजसा करिविं युधाभवदा रोदसी अप्र्णदस्य मज्मना पर वाव्र्धे | अधत्तान्यं जठरे परेमरिच्यत सैनं ... || साकं जातः करतुना साकमोजसा ववक्षिथ साकं वर्द्धो वीर्यैः सासहिर्म्र्धो विचर्षणिः | दाता राधः सतुवते काम्यं वसु सैनं ... || तव तयन नर्यं नर्तो.अप इन्द्र परथमं पूर्व्यं दिवि परवाच्यं कर्तम | यद देवस्य शवसा परारिणा असुं रिणन्नपः | भुवद विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम ||

Hymn 23

गणानां तवा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम | जयेष्ठराजं बरह्मणां बरह्मणस पत आ नः षर्ण्वन्नूतिभिः सीद सादनम || देवाश्चित ते असुर्य परचेतसो बर्हस्पते यज्ञियं भागमानशुः | उस्रा इव सूर्यो जयोतिषा महो विश्वेषामिज्जनिता बरह्मणामसि || आ विबाध्या परिरापस्तमांसि च जयोतिष्मन्तं रथं रतस्य तिष्ठसि | बर्हस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं सवर्विदम || सुनीतिभिर्नयसि तरायसे जनं यस्तुभ्यं दाशान न तमंहो अश्नवत | बरह्मद्विषस्तपनो मन्युमीरसि बर्हस्पते महि तत ते महित्वनम || न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न दवयाविनः | विश्वा इदस्माद धवरसो वि बाधसे यं सुगोपा रक्षसि बरह्मणस पते || तवं नो गोपाः पथिक्र्द विचक्षणस्तव वरताय मतिभिर्जरामहे | बर्हस्पते यो नो अभि हवरो दधे सवा तं मर्मर्तु दुछुना हरस्वती || उत वा यो नो मर्चयादनागसो.अरातीवा मर्तः सानुको वर्कः | बर्हस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कर्धि || तरातारं तवा तनूनां हवामहे.अवस्पर्तरधिवक्तारमस्मयुम | बर्हस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन नशन || तवया वयं सुव्र्धा बरह्मणस पते सपार्हा वसु मनुष्या ददीमहि | या नो दूरे तळितो या अरातयो.अभि सन्ति जम्भया ता अनप्नसः || तवया वयमुत्तमं धीमहे वयो बर्हस्पते पप्रिणा सस्निना युजा | मा नो दुःशंसो अभिदिप्सुरीशत पर सुशंसा मतिभिस्तारिषीमहि || अनानुदो वर्षभो जग्मिराहवं निष्टप्ता शत्रुं पर्तनासुसासहिः | असि सत्य रणया बरह्मणस पत उग्रस्य चिद दमिता वीळुहर्षिणः || अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति | बर्हस्पते म परणक तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः || भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं धनम | विश्वा इदर्यो अभिदिप्स्वो मर्धो बर्हस्पतिर्वि ववर्हा रथां इव || तेजिष्थया तपनि रक्षसस्तप ये तवा निदे दधिरे दर्ष्टवीर्यम | आविस्तत कर्ष्व यदसत त उक्थ्यं बर्हस्पते वि परिरापो अर्दय || बर्हस्पते अति यदर्यो अर्हाद दयुमद विभाति करतुमज्जनेषु | यद दीदयच्छवस रतप्रजात तदस्मसु दरविणं धेहिचित्रम || मा न सतेनेभ्यो ये अभि दरुहस पदे निरामिणो रिपवो.अन्नेषु जाग्र्धुः | आ देवानामोहते वि वरयो हर्दि बर्हस्पते नपरः साम्नो विदुः || विश्वेभ्यो हि तवा भुवनेभ्यस परि तवष्टाजनत साम्नः साम्नः कविः | स रणचिद रणया बरह्मणस पतिर्द्रुहो हन्ता मह रतस्य धर्तरि || तव शरिये वयजिहीत पर्वतो गवां गोत्रमुदस्र्जो यदङगिरः | इन्द्रेण युजा तमसा परीव्र्तं बर्हस्पते निरपामौब्जो अर्णवम || बरह्मणस पते तवमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व | विश्वं तद भद्रं यदवन्ति देवा बर्हद वदेम ... ||

Hymn 24

सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा | यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम || यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि | पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम || तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता | उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः || अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत | तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम || सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः | अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः || अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम | ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम || रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः | ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम || रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना | तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः || स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः | चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था || विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या | इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः || यो.अवरे वर्जने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ | स देवो देवान परति पप्रथे पर्थु विश्वेदु तापरिभूर्ब्रह्मणस पतिः || विश्वं सत्यं मघवाना युवोरिदापश्चन पर मिनन्ति वरतं वाम | अछेन्द्राब्रह्मणस्पती हविर्नो.अन्नं युजेव वाजिना जिगातम || उताशिष्ठा अनु शर्ण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना | वीळुद्वेषा अनु वश रणमाददिः स ह वाजी समिथे बरह्मणस पतिः || बरह्मणस पतेरभवद यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः | यो गा उदाजत स दिवे वि चाभजन महीव रीतिः शवसासरत पर्थक || बरह्मणस पते सुयमस्य विश्वहा रायः सयाम रथ्यो वयस्वतः | वीरेषु वीरानुप परंधि नस्त्वं यदीशानो बरह्मणा वेषि मे हवम || बरह्मणस पते तवमस्य ... ||

Hymn 25

इन्धानो अग्निं वनवद वनुष्यतः कर्तब्रह्मा शूशुवद रातहव्य इत || जातेन जातमति स पर सर्स्र्ते यं-यं युजंक्र्णुते बरह्मणस पतिः || वीरेभिर्वीरान वनवद वनुष्यतो गोभी रयिं पप्रथद बोधति तमना | तोकं च तस्य तनयं च वर्धते यं-यं ... || सिन्धुर्न कषोदः शिमीवान रघायतो वर्षेव वध्रीन्रभि वष्ट्योजसा | अग्नेरिव परसितिर्नाह वर्तवे यं-यं .. || तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः परथमो गोषुगछति | अनिभ्र्ष्टतविषिर्हन्त्योजसा यं-यं ... || तस्मा इद विश्वे धुनयन्त सिन्धवो.अछिद्रा शर्म दधिरे पुरूणि | देवानां सुम्ने सुभगः स एधते यं-यं ... ||

Hymn 26

रजुरिच्छंसो वनवद वनुष्यतो देवयन्निददेवयन्तमभ्यसत | सुप्रावीरिद वनवत पर्त्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम || यजस्व वीर पर विहि मनायतो भद्रं मनः कर्णुष्व वर्त्रतूर्ये | हविष कर्णुष्व सुभगो यथाससि बरह्मणस पतेरव आ वर्णीमहे || स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नर्भिः | देवानां यः पितरमाविवासति शरद्धामना हविषा बरह्मणस पतिम || यो अस्मै हव्यैर्घ्र्तवद्भिरविधत पर तं पराचा नयति बरह्मणस पतिः | उरुष्यतीमंहसो रक्षती रिषो.अंहोश्चिदस्मा उरुचक्रिरद्भुतः ||

Hymn 27

इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि | शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः || इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त | आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः || त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः | अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति || धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः | दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि || विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु | युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम || सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति | तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म || पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः | बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः || तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम | रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु || तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः | अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय || तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः | शतं नो रास्व शरदो विचक्षे.अच्यामायूंषि सुधितानि पूर्वा || न दक्षिणा वि चिकिते न सव्या न पराचीनमादित्या नोतपश्चा | पाक्या चिद वसवो धीर्या चिद युष्मानीतो अभयंज्योतिरश्याम || यो राजभ्य रतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः | स रेवान याति परथमो रथेन वसुदावा विदथेषु परशस्तः || शुचिरपः सूयवसा अदब्ध उप कषेति वर्द्धवयाः सुवीरः | नकिष टं घनन्त्यन्तितो न दूराद य आदित्यानां भवति परणीतौ || अदिते मित्र वरुणोत मर्ळ यद वो वयं चक्र्मा कच्चिदागः | उर्वश्यामभयं जयोतिरिन्द्र मा नो दीर्घा अभि नशन तमिस्राः || उभे अस्मै पीपयतः समीची दिवो वर्ष्टिं सुभगो नाम पुष्यन | उभा कषयावाजयन याति पर्त्सूभावर्धौ भवतः साधू अस्मै || या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विच्र्त्ताः | अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन सयाम || माहं मघोनो वरुण परियस्य भूरिदाव्न आ विदं शूनमापेः | मा रायो राजन सुयमादव सथां बर्हद वदेम ... ||

Hymn 28

इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना | अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः || तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः | उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून || तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः | यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः || पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति | न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन || वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य | मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः || अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो.अनु मा गर्भाय | दामेव वत्साद वि मुमुग्ध्यंहो नहि तवदारे निमिषश्चनेशे || मा नो वधैर्वरुण ये त इष्टावेनः कर्ण्वन्तमसुर भरीणन्ति | मा जयोतिषः परवसथानि गन्म वि षू मर्धः शिश्रथो जीवसे नः || नमः पुरा ते वरुणोत नूनमुतापरं तुविजात बरवाम | तवे हि कं पर्वते न शरितान्यप्रच्युतानि दूळभ वरतानि || पर रणा सावीरध मत्क्र्तानि माहं राजन्नन्यक्र्तेन भोजम | अव्युष्टा इन नु भूयसीरुषास आ नो जीवान वरुण तासु शाधि || यो मे राजन युज्यो वा सखा वा सवप्ने भयं भीरवे मह्यमाह | सतेनो वा यो दिप्सति नो वर्को वा तवं तस्माद वरुणपाह्यस्मान || माहं मघोनो ... ||

Hymn 29

धर्तव्रता आदित्या इषिरा आरे मत कर्त रहसूरिवागः | शर्ण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः || यूयं देवाः परमतिर्यूयमोजो यूयं दवेषांसि सनुतर्युयोत | अभिक्षत्तारो अभि च कषमध्वमद्या च नो मर्ळयतापरं च || किमू नु वः कर्णवामापरेण किं सनेन वसव आप्येन | यूयं नो मित्रावरुणादिते च सवस्तिमिन्द्रामरुतो दधात || हये देवा यूयमिदापय सथ ते मर्ळत नाधमानाय मह्यम | मा वो रथो मध्यमवाळ रते भून मा युष्मावस्त्वापिषु शरमिष्म || पर व एको मिमय भूर्यागो यन मा पितेव कितवं शशास | आरे पाषा आरे अघानि देवा मा माधि पुत्रे विमिव गरभीष्ट || अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो वययेयम | तराध्वं नो देवा निजुरो वर्कस्य तराध्वं कर्तादवपदो यजत्राः || माहं मघोनो ... ||

Hymn 30

रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः | अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम || यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच | पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम || ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार | मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः || बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान | यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र || अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः | तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम || पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ | इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम || न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम | यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत || सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून | तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम || यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य | बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन || अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि | जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि || तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम | यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे ||

Hymn 31

अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा | पर यद वयो न पप्तन वस्मनस परि शरवस्यवोह्र्षीवन्तो वनर्षदः || अध समा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम | यदाशवः पद्याभिस्तित्रतो रजः पर्थिव्याः सानौ जङघनन्त पाणिभिः || उत सय न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः | अनु नु सथात्यव्र्काभिरूतिभी रथं महे सनये वाजसातये || उत सय देवो भुवनस्य सक्षणिस्त्वष्टा गनाभिः सजोषा जूजुवद रथम | इळा भगो बर्हद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती || उत तये देवी सुभगे मिथूद्र्शोषासानक्ता जगतामपीजुवा | सतुषे यद वां पर्थिवि नव्यसा वच सथातुश्च वयस्त्रिवया उपस्तिरे || उत वः शंसमुशिजामिव शमस्यहिर्बुध्न्यो.अज एकपादुत | तरित रभुक्षाः सविता चनो दधे.अपां नपादाशुहेमा धिया शमि || एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम | शरवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ||

Hymn 32

अस्य मे दयावाप्र्थिवी रतायतो भूतमवित्री वचसः सिषासतः | ययोरायः परतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे || मा नो गुह्या रिप आयोरहन दभन मा न आभ्यो रीरधो दुछुनाभ्यः | मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत तवेमहे || अहेळता मनसा शरुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम | पद्याभिराशुं वचसा च वाजिनं तवां हिनोमि पुरुहूत विश्वहा || राकामहं सुहवां सुष्टुती हुवे शर्णोतु नः सुभगा बोधतु तमना | सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं सतदायमुक्थ्यम || यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि | ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा || सिनीवालि पर्थुष्टुके या देवानामसि सवसा | जुषस्व हव्यमाहुतं परजां देवि दिदिड्ढि नः || या सुबाहुः सवङगुरिः सुषूमा बहुसूवरी | तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन || या गुङगूर्या सिनीवाली या राका या सरस्वती | इन्द्राणीमह्व ऊतये वरुणानीं सवस्तये ||

Hymn 33

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः | अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः || तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः | वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः || शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो | पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि || मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती | उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि || हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय | रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै || उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम | घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम || कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः | अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः || पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि | नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम || सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः | ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम || अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम | अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति || सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम | मर्ला जरित्रे रुद्र सतवानो.अन्यं ते अस्मन नि वपन्तु सेनाः || कुमारश्चित पितरं वन्दमानं परति नानाम रुद्रोपयन्तम | भूरेर्दातारं सत्पतिं गर्णीषे सतुतस्त्वं भेषजा रास्यस्मे || या वो भेषजा मरुतः शुचीनि या शन्तमा वर्षणो या मयोभु | यानि मनुरव्र्णीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि || परि णो हेती रुद्रस्य वर्ज्याः परि तवेषस्य दुर्मतिर्महीगात | अव सथिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मर्ळ || एवा बभ्रो वर्षभ चेकितान यथा देव न हर्णीषे न हंसि | हवनश्रुन नो रुद्रेह बोधि बर्हद व. व. स. ||

Hymn 34

धारावरा मरुतो धर्ष्ण्वोजसो मर्गा न भीमास्तविषीभिरर्चिनः | अग्नयो न शुशुचाना रजीषिणो भर्मिं धमन्तोप गा अव्र्ण्वत || दयावो न सत्र्भिश्चितयन्त खादिनो वयभ्रिया न दयुतयन्तव्र्ष्टयः | रुद्रो यद वो मरुतो रुक्मवक्षसो वर्षाजनि पर्श्न्याः शुक्र ऊधनि || उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः | हिरण्यशिप्रा मरुतो दविध्वतः पर्क्षं याथ पर्षतीभिः समन्यवः || पर्क्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः | पर्षदश्वासो अनवभ्रराधस रजिप्यासो न वयुनेषु धूर्षदः || इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजद्र्ष्टयः | आ हंसासो न सवसराणि गन्तन मधोर्मदाय मरुतः समन्यवः || आ नो बरह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन | अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम || तं नो दात मरुतो वाजिनं रथ आपानं बरह्म चितयद दिवे-दिवे | इषं सतोत्र्भ्यो वर्जनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः || यद युञ्जते मरुतो रुक्मवक्षसो.अश्वान रथेषु भग आ सुदानवः | धेनुर्न शिश्वे सवसरेषु पिन्वते जनाय रातहविषे महीमिषम || यो नो मरुतो वर्कताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः | वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः || चित्रं तद वो मरुतो याम चेकिते पर्श्न्या यदूधरप्यापयो दुहुः | यद वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः || तान वो महो मरुत एवयाव्नो विष्णोरेषस्य परभ्र्थे हवामहे | हिरण्यवर्णान ककुहान यतस्रुचो बरह्मण्यन्तः शंस्यं राध ईमहे || ते दशग्वाः परथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो वयुष्टिषु | उषा न रामीररुणैरपोर्णुते महो जयोतिषाशुचता गोर्णसा || ते कषोणीभिररुणेभिर्नाञ्जिभी रुद्रा रतस्य सदनेषुवाव्र्धुः | निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम || तानियानो महि वरूथमूतय उप घेदेना नमसा गर्णीमसि | तरितो न यान पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे || यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम | अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ||

Hymn 35

उपेमस्र्क्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे | अपां नपादाशुहेमा कुवित स सुपेशसस करति जोषिषद धि || इमं सवस्मै हर्द आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत | अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान || समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पर्णन्ति | तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः || तमस्मेरा युवतयो युवानं मर्म्र्ज्यमानाः परि यन्त्यापः | स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घर्तनिर्णिगप्सु || अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम | कर्ता इवोप हि परसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम || अश्वस्यात्र जनिमास्य च सवर्द्रुहो रिषः सम्प्र्चः पाहिसूरीन | आमासु पूर्षु परो अप्रम्र्ष्यं नारातयो वि नशन नान्र्तानि || सव आ दमे सुदुघा यस्य धेनुः सवधां पीपाय सुभ्वन्नमत्ति | सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति || यो अप्स्वा सुचिना दैव्येन रतावाजस्र उर्विया विभाति | वया इदन्या भुवनान्यस्य पर जायन्ते वीरुधश्च परजाभिः || अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः | तस्य जयेष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः || हिरण्यरूपः स हिरण्यसन्द्र्गपां नपात सेदु हिरण्यवर्णः | हिरण्ययात परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै || तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम | यमिन्धते युवतयः समित्था हिरण्यवर्णं घर्तमन्नमस्य || अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः | सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द रग्भिः || स ईं वर्षाजनयत तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति | सो अपां नपादनभिम्लातवर्णो.अन्यस्येवेह तन्वा विवेष || अस्मिन पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम | आपो नप्त्रे घर्तमन्नं वहन्तीः सवयमत्कैः परि दीयन्ति यह्वीः || अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुव्र्क्तिम | विश्वं तद ... ||

Hymn 36

तुभ्यं हिन्वानो वसिष्ट गा अपो.अधुक्षन सीमविभिरद्रिभिर्नरः | पिबेन्द्र सवाहा परहुतं वषत्क्र्तं होत्रादासोमं परथमो य ईशिषे || यज्ञैः सम्मिश्लाः पर्षतीभिर्र्ष्टिभिर्यामञ्छुभ्रासो अञ्जिषु परिया उत | आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः || अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन | अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः || आ वक्षि देवानिह विप्र यक्षि चोशन होतर्नि षदा योनिषु तरिषु | परति वीहि परस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तर्प्णुहि || एष सय ते तन्वो नर्म्णवर्धनः सह ओजः परदिवि बाह्वोर्हितः | तुभ्यं सुतो मघवन तुभ्यमाभ्र्तस्त्वमस्य बराह्मनादा तर्पत पिब || जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु | अछा राजाना नम एत्याव्र्तं परशास्त्रादा पिबतं सोम्यं मधु ||

Hymn 37

मन्दस्व होत्रादनु जोषमन्धसो.अध्वर्यवः स पूर्णांवष्ट्यासिचम | तस्मा एतं भरत तद्वशो ददिर्होत्राद सोमं दरविणोदः पिब रतुभिः || यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते | अध्वर्युभिः परस्थितं सोम्यं मधु पोत्रात सोमं द. प. र. || मेद्यन्तु ते वह्नयो येभिरीयसे.अरिषण्यन वीळयस्वा वनस्पते | आयूया धर्ष्णो अभिगूर्या तवं नेष्ट्रात सोमं ... || अपाद धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत परयो हितम | तुरीयं पात्रमम्र्क्तममर्त्यं दरविणोदाः पिबतु दराविणोदसः || अर्वाञ्चमद्य यय्यं नर्वाहणं रथं युञ्जाथामिह वां विमोचनम | पर्ङकतं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू || जोष्यग्ने समिधं जोष्याहुतिं जोषि बरह्म जन्यं जोषिसुष्टुतिम | विश्वेभिर्विश्वान रतुना वसो मह उशन देवानुशतः पायया हविः ||

Hymn 38

उदु षय देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात | नूनं देवेभ्यो वि हि धाति रत्नमथाभजद वीतिहोत्रं सवस्तौ || विश्वस्य हि शरुष्टये देव ऊर्ध्वः पर बाहवा पर्थुपाणिः सिसर्ति | आपश्चिदस्य वरत आ निम्र्ग्रा अयं चिद वातो रमते परिज्मन || आशुभिश्चिद यान वि मुचाति नूनमरीरमदतमानं चिदेतोः | अह्यर्षूणां चिन नययानविष्यामनु वरतं सवितुर्मोक्यागात || पुनः समव्यद विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः | उत संहायास्थाद वय रतूं अदर्धररमतिःसविता देव आगात || नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते परभवः शोको अग्नेः | जयेष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा || समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत | शश्वानपो विक्र्तं हित्व्यागादनु वरतं सवितुर्दैव्यस्य || तवया हितमप्यमप्सु भागं धन्वान्वा मर्गयसो वि तस्थुः | वनानि विभ्यो नकिरस्य तानि वरता देवस्य सवितुर्मिनन्ति || याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः | विश्वो मार्ताण्डो वरजमा पशुर्गात सथशो जन्मानि सविता वयाकः || न यस्येन्द्रो वरुणो न मित्रो वरतमर्यमा न मिनन्ति रुद्रः | नारातयस्तमिदं सवस्ति हुवे देवं सवितारं नमोभिः || भगं धियं वाजयन्तः पुरन्धिं नराशंसो गनास्पतिर्नो अव्याः | आये वामस्य संगथे रयीणां परिया देवस्य सवितुः सयाम || अस्मभ्यं तद दिवो अद्भ्यः पर्थिव्यास्त्वया दत्तं काम्यं राध आ गात | शं यत सतोत्र्भ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ||

Hymn 39

गरावाणेव तदिदथं जरेथे गर्ध्रेव वर्क्षं निधिमन्तमछ | बरह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा || परातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे | मेने इव तन्वा शुम्भमाने दम्पतीव करतुविदा जनेषु || शर्ङगेव नः परथमा गन्तमर्वाक छफाविव जर्भुराणातरोभिः | चक्रवाकेव परति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा || नावेव नः पारयतं युगेव नभ्येव न उपधीव परधीव | शवानेव नो अरिषण्या तनूनां खर्गलेव विस्रसः पातमस्मान || वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक | हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अछ || ओष्ठाविव मध्वास्ने वदन्ता सतनाविव पिप्यतं जीवसेनः | नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे || हस्तेव शक्तिमभि सन्ददी नः कषामेव नः समजतं रजांसि | इमा गिरो अश्विना युष्मयन्तीः कष्णोत्रेणेव सवधितिं सं शिशीतम || एतानि वामश्विना वर्धनानि बरह्म सतोमं गर्त्समदासो अक्रन | तानि नरा जुजुषाणोप यातं बर्हद ... ||

Hymn 40

सोमापूषणा जनना रयीणां जनना दिवो जनना पर्थिव्याः | जातौ विश्वस्य भुवनस्य गोपौ देवा अक्र्ण्वन्नम्र्तस्य नाभिम || इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा | आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु || सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम | विषूव्र्तं मनसा युज्यमानं तं जिन्वथो वर्षणा पञ्चरश्मिम || दिव्यन्यः सदनं चक्र उच्चा पर्थिव्यामन्यो अध्यन्तरिक्षे | तावस्मभ्यं पुरुवारं पुरुक्षुं रायस पोषं वि षयतां नाभिमस्मे || विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति | सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पर्तना जयेम || धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु | अवतु देव्यदितिरनर्वा बर... ||

Hymn 41

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि | नियुत्वान सोमपीतये || नियुत्वान वायवा गह्ययं शुक्रो अयामि ते | गन्तासि सुन्वतो गर्हम || शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः | आ यातं पिबतं नरा || अयं वां मित्रावरुणा सुतः सोम रताव्र्धा | ममेदिह शरुतं हवम || राजानावनभिद्रुहा धरुवे सदस्युत्तमे | सहस्रस्थूण आसाते || ता सम्राजा घर्तासुती आदित्या दानुनस पती | सचेते अनवह्वरम || गोमदू षु नासत्याश्वावद यातमश्विना | वर्ती रुद्रा नर्पाय्यम || न यत परो नान्तर आदधर्षद वर्षण्वसू | दुःशंसो मर्त्यो रिपुः || ता न आ वोळ्हमश्विना रयिं पिशङगसन्द्र्शम | धिष्न्यावरिवोविदम || इन्द्रो अङग महद भयमभी षदप चुच्यवत | स हि सथिरो विचर्षणिः || इन्द्रश्च मर्ळयाति नो न नः पश्चादघं नशत | भद्रं भवाति नः पुरः || इन्द्र आशाभ्यस परि सर्वाभ्यो अभयं करत | जेता शत्रून विचर्शणिः || विश्वे देवास आ गत शर्णुता म इमं हवम | एदं बर्हिर्नि षीदत || तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः | एतं पिबतकाम्यम || इन्द्रज्येष्ठा ... || अम्बितमे नदीतमे देवितमे सरस्वति | अप्रशस्ता इव समसि परशस्तिमम्ब नस कर्धि || तवे विश्वा सरस्वति शरितायूंषि देव्याम | शुनहोत्रेषु मत्स्व परजां देवि दिदिड्ढि नः || इमा बरह्म सरस्वति जुषस्व वाजिनीवति | या ते मन्म गर्त्समदा रतावरि परिया देवेषु जुह्वति || परेतां यज्ञस्य शम्भुवा युवामिदा वर्णीमहे | अग्निंच हव्यवाहनम || दयावा नः पर्थिवी इमं सिध्रमद्य दिविस्प्र्शम | यज्णन्देवेषु यछताम || आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः | इहाद्यसोमपीतये ||

Hymn 42

कनिक्रदज्जनुषं परब्रुवाण इयर्ति वाचमरितेव नावम | सुमङगलश्च शकुने भवासि मा तवा का चिदभिभा विश्व्या विदत || मा तवा शयेन उद वधीन मा सुपर्णो मा तवा विददिषुमान्वीरो अस्ता | पित्र्यामनु परदिशं कनिक्रदत सुमङगलो भद्रवादी वदेह || अव करन्द दक्षिणतो गर्हाणां सुमङगलो भद्रवादी शकुन्ते | मा न सतेन ईशत माघशंसो बर्हद ... ||

Hymn 43

परदक्षिनिदभि गर्णन्ति कारवो वयो वदन्त रतुथा शकुन्तयः | उभे वाचौ वदति सामगा इव गायत्रं च तरैष्टुभं चानु राजति || उद्गातेव शकुने साम गायसि बरह्मपुत्र इव सवनेषु शंससि | वर्षेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद || आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः | यदुत्पतन वदसि कर्करिर्यथा बर्हद . .. ||

Last Updated:
Contributors: planetabhi