The Rig Veda, Book 3

Hymn 1

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः || ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः | सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान || आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान | परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन || नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन | घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान || आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन | अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः || एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम | महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः || जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः | तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम || इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः | पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व || इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध | सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||

Hymn 2

वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि | दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति || स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः | हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः || करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः | रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे || आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम | रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा || अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः | यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम || पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः | अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः || आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन | सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः || नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम | रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः || तिस्रो यह्वस्य समिधः परिज्मनो.अग्नेरपुनन्नुशिजो अम्र्त्यवः | तासामेकामदधुर्मर्त्ये भुजमु लोकमु दवे उप जामिमीयतुः || विशां कविं विश्पतिं मानुषीरिषः सं सीमक्र्ण्वन सवधितिं न तेजसे | स उद्वतो निवतो याति वेविषत स गर्भमेषु भुवनेषु दीधरत || स जिन्वते जठरेषु परजज्ञिवान वर्षा चित्रेषु नानदन न सिंहः | वैश्वानरः पर्थुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे || वैश्वानरः परत्नथा नाकमारुहद दिवस पर्ष्ठं भन्दमानः सुमन्मभिः | स पूर्ववज्जनयञ जन्तवे धनं समानमज्मं पर्येति जाग्र्विः || रतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि कषयम | तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे || शुचिं न यामन्निषिरं सवर्द्र्शं केतुं दिवो रोचनस्थामुषर्बुधम | अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बर्हत || मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम | रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद राय ईमहे ||

Hymn 3

वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे | अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत || अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः | कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः || केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः | अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके || पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम | आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः || चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम | विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः || अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया | रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः || अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः | वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम || विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम | अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे || विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः | तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः || वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण | जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना || वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः | उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||

Hymn 4

समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः | आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने || यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः | सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम || पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै | अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान || ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि | दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः || सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन | नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः || आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे | यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः || दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति | रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः || आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः | सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु || तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व | यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः || वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति | सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद || आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः | बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||

Hymn 5

परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम | पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः || परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः | पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके || अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन | आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम || मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः | मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम || पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य | पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः || रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान | ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन || आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः | दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः || सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन | आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे || उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः | मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान || उदस्तम्भीत समिधा नाकं रष्वो.अग्निर्भवन्नुत्तमो रोचनानाम | यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे || इळामग्ने ... ||

Hymn 6

पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः | दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची || आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो | दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः || दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय | यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः || महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः | आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू || वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ | तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम || रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व | अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः || दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः | अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः || उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः | ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः || ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः | पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व || स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः | पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये || इळामग्ने ... ||

Hymn 7

पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः | परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे || दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः | रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः || आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम | पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः || महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति | वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश || जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति | दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः || उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम | उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष || अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः | पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः || दैव्या होतारा परथमा ... || वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः | देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि || पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः | उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य || इळामग्ने ... ||

Hymn 8

अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन | यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे || समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम | आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय || उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि | सुमिती मीयमानो वर्चो धा यज्ञवाहसे || युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः | तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः || जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः | पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम || यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष | ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम || ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः | ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः || आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम | सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम || हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः | उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः || शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम | वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु || वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम | यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||

Hymn 9

सखायस्त्वा वव्र्महे देवं मर्तास ऊतये | अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम || कायमानो वना तवं यन मातॄरजगन्नपः | न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः || अति तर्ष्टं ववक्षिथाथैव सुमना असि | पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः || ईयिवांसमति सरिधः शश्वतीरति सश्चतः | अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम || सस्र्वांसमिव तमनाग्निमित्था तिरोहितम | ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि || तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन | विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य || तद भद्रं तव दंसना पाकाय चिच्छदयति | तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे || आ जुहोता सवध्वरं शीरं पावकशोचिषम | आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत || तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ||

Hymn 10

तवामग्ने मनीषिणः सम्राजं चर्षणीनाम | देवं मर्तास इन्धते समध्वरे || तवां यज्ञेष्व रत्विजमग्ने होतारमीळते | गोपा रतस्य दीदिहि सवे दमे || स घा यस्ते ददाशति समिधा जातवेदसे | सो अग्ने धत्तेसुवीर्यं स पुष्यति || स केतुरध्वराणामग्निर्देवेभिरा गमत | अञ्जानः सप्त होत्र्भिर्हविष्मते || पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत | विपां जयोतींषि बिभ्रते न वेधसे || अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः | महे वाजायद्रविणाय दर्शतः || अग्ने यजिष्ठो अध्वरे देवान देवयते यज | होता मन्द्रो विराजस्यति सरिधः || स नः पावक दीदिहि दयुमदस्मे सुवीर्यम | भवा सतोत्र्भ्योन्तमः सवस्तये || तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते | हव्यवाहममर्त्यं सहोव्र्धम ||

Hymn 11

अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः | स वेद यज्ञमानुषक || स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः | अग्निर्धिया सं रण्वति || अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः | अर्थं हयस्य तरणि || अग्निं सूनुं सनश्रुतं सहसो जातवेदसम | वह्निं देवाक्र्ण्वत || अदाभ्यः पुरेता विशामग्निर्मानुषीणाम | तूर्णी रथः सदा नवः || साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः | अग्निस्तुविश्रवस्तमः || अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः | कषयं पावकशोचिषः || परि विश्वानि सुधिताग्नेरश्याम मन्मभिः | विप्रासो जातवेदसः || अग्ने विश्वानि वार्या वाजेषु सनिषामहे | तवे देवास एरिरे ||

Hymn 12

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम | अस्य पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः | अया पातमिमं सुतम || इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे | ता सोमस्येह तर्म्पताम || तोशा वर्त्रहणा हुवे सजित्वानापराजिता | इन्द्राग्नी वाजसातमा || पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः | इन्द्राग्नी इष आ वर्णे || इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम | साकमेकेन कर्मणा || इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः | रतस्य पथ्या अनु || इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च | युवोरप्तूर्यं हितम || इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः | तद वांचेति पर वीर्यम ||

Hymn 13

पर वो देवायाग्नये बर्हिष्ठमर्चास्मै | गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत || रतावा यस्य रोदसी दक्षं सचन्त ऊतयः | हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे || स यन्ता विप्र एषां स यज्ञानामथा हि षः | अग्निं तं वो दुवस्यत दाता यो वनिता मघम || स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा | यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा || दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः | रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम || उत नो बरह्मन्नविष उक्थेषु देवहूतमः | शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः || नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु | दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम ||

Hymn 14

आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः | विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत || अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः | विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र || दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ | यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे || मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन | यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन || वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य | यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने || तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः | तवं देहि सहस्रिणं रयिं नो.अद्रोघेण वचसा सत्यमग्ने || तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म | तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह ||

Hymn 15

वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || इळामग्ने ... ||

Hymn 16

अयमग्निः सुवीर्यस्येशे महः सौभगस्य | राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम || इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः | अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः || स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य | तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः || चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः | आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम || मा नो अग्ने.अमतये मावीरतायै रीरधः | मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि || शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे | संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता ||

Hymn 17

समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः | शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान || यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान | एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य || तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने | ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः || अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः | तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम || यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ||

Hymn 18

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः | पुरुद्रुहो हि कषितयो जनानां परति परतीचीर्दहतादरातीः || तपो शवग्ने अन्तरानमित्रान तपा शंसमररुषः परस्य | तपो वसो चिकितानो अचित्तान वि ते तिष्ठन्तामजरा अयासः || इध्मेनाग्न इछमानो घर्तेन जुहोमि हव्यं तरसे बलाय | यावदीशे बरह्मणा वन्दमान इमां धियं शतसेयाय देवीम || उच्छोचिषा सहसस पुत्र सतुतो बर्हद वयः शशमानेषु धेहि | रेवदग्ने विश्वामित्रेषु शं योर्मर्म्र्ज्मा ते तन्वं भूरि कर्त्वः || कर्धि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत समिद्धः | सतोतुर्दुरोणे सुभगस्य रेवत सर्प्रा करस्ना दधिषे वपूंषि ||

Hymn 19

अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम | स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि || पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम | परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत || स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः | अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः || भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः | स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि || यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः | स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु ||

Hymn 20

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः | सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः || अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः | तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन || अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम | याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो || अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा | स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम || ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम | अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||

Hymn 21

इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व | सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य || घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः | सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम || तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य | रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव || तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य | कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर || ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे | शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||

Hymn 22

अयं सो अग्निर्यस्मिन सोममिन्द्रः सुतं दधे जठरे वावशानः | सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसे जातवेदः || अग्ने यत ते दिवि वर्चः पर्थिव्यां यदोषधीष्वप्स्वा यजत्र | येनान्तरिक्षमुर्वाततन्थ तवेषः स भानुरर्णवो नर्चक्षाः || अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये | या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः || पुरीष्यासो अग्नयः परावणेभिः सजोषसः | जुषन्तां यज्ञमद्रुहो.अनमीवा इषो महीः || इळामग्ने ... ||

Hymn 23

निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता | जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः || अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम | अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून || दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम | अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी || नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम | दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि || इळामग्ने ... ||

Hymn 24

अग्ने सहस्व पर्तना अभिमातीरपास्य | दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे || अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः | जुषस्व सू नो अध्वरम || अग्ने दयुम्नेन जाग्र्वे सहसः सूनवाहुत | एदं बर्हिः सदो || मम || अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः | यज्ञेषु यौ चायवः || अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम | शिशीहि नः सूनुमतः ||

Hymn 25

अगने दिवः सूनुरसि परचेतास्तना पर्थिव्या उत विश्ववेदाः | रधग देवानिह यजा चिकित्वः || अग्निः सनोति वीर्याणि विद्वान सनोति वाजमम्र्ताय भूषन | स नो देवानेह वहा पुरुक्षो || अग्निर्द्यावाप्र्थिवी विश्वजन्ये आ भाति देवी अम्र्ते अमूरः | कषयन वाजैः पुरुश्चन्द्रो नमोभिः || अग्न इन्द्रश्च दाशुषो दुरोने सुतावतो यज्ञमिहोप यातम | अमर्धन्ता सोमपेयाय देवा || अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः | सधस्थानि महयमान ऊती ||

Hymn 26

वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम | सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे || तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम | बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम || अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे | स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः || पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत | बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः || अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम | ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः || वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे | पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः || अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन | अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम || तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन | वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत || शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम | मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ||

Hymn 27

पर वो वाजा अभिद्यवो हविष्मन्तो घर्ताच्या | देवाञ जिगातिसुम्नयुः || ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम | शरुष्टीवानं धितावानम || अग्ने शकेम ते वयं यमं देवस्य वाजिनः | अति दवेषांसि तरेम || समिध्यमानो अध्वरे.अग्निः पावक ईड्यः | शोचिष्केशस्तमीमहे || पर्थुपाजा अमर्त्यो घर्तनिर्णिक सवाहुतः | अग्निर्यज्ञस्य हव्यवाट || तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः | आ चक्रुरग्निमूतये || होता देवो अमर्त्यः पुरस्तादेति मायया | विदथानि परचोदयन || वाजी वाजेषु धीयते.अध्वरेषु पर णीयते | विप्रो यज्ञस्य साधनः || धिया चक्रे वरेण्यो भूतानां गर्भमा दधे | दक्षस्यपितरं तना || नि तवा दधे वरेण्यं दक्षस्येळा सहस्क्र्त | अग्ने सुदीतिमुशिजम || अग्निं यन्तुरमप्तुरं रतस्य योगे वनुषः | विप्रा वाजैः समिन्धते || ऊर्जो नपातमध्वरे दीदिवांसमुप दयवि | अग्निमीळे कविक्रतुम || ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः | समग्निरिध्यत || ए वर्षा || वर्षो अग्निः समिध्यते.अश्वो न देववाहनः | तं हविष्मन्त ईळते || वर्षणं तवा वयं वर्षन वर्षणः समिधीमहि | अग्ने दीद्यतं बर्हत ||

Hymn 28

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः | परातःसावेधियावसो || पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः | तं जुषस्व यविष्ठ्य || अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम | सहसः सूनुरस्यध्वरे हितः || माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व | अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः || अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम | अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम || अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः | जुषस्व तिरोह्न्यम ||

Hymn 29

अस्तीदमधिमन्थनमस्ति परजननं कर्तम | एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा || अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु | दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः || उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान | अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट || इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि | जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे || मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम | यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम || यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा | चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन || जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः | यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु || सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ | देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः || कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ | अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून || अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः | तं जानन्नग्न आ सीदाथा नो वर्धया गिरः || तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते | मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि || सुनिर्मथा निर्मथितः सुनिधा निहितः कविः | अग्ने सवध्वरा कर्णु देवान देवयते यज || अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम | दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते || पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि | न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत || अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः | दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे || यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह | धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ||

Hymn 30

इछन्ति तवा सोम्यासः सखायः सुन्वन्ति सोमं दधति परयांसि | तितिक्षन्ते अभिशस्तिं जनानामिन्द्र तवदा कश्चन हि परकेतः || न ते दूरे परमा चिद रजांस्या तु पर याहि हरिवो हरिभ्याम | सथिराय वर्ष्णे सवना कर्तेमा युक्ता गरावाणः समिधाने अग्नौ || इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्र्घावान | यदुग्रो धा बाधितो मर्त्येषु कव तया ते वर्षभ वीर्याणि || तवं हि षमा चयावयन्नच्युतान्येको वर्त्रा चरसि जिघ्नमानः | तव दयावाप्र्थिवी पर्वतासो.अनु वरताय निमितेव तस्थुः || उताभये पुरुहूत शरवोभिरेको दर्ळ्हमवदो वर्त्रहा सन | इमे चिदिन्द्र रोदसी अपारे यत संग्र्भ्णा मघवन काशिरित ते || पर सू त इन्द्र परवता हरिभ्यां पर ते वज्रः परम्र्णन्नेतु शत्रून | जहि परतीचो अनूचः पराचो विश्वं सत्यंक्र्णुहि विष्टमस्तु || यस्मै धायुरदधा मर्त्यायाभक्तं चिद भजते गेह्यं सः | भद्रा त इन्द्र सुमतिर्घ्र्ताची सहस्रदाना पुरुहूत रातिः || सहदानुं पुरुहूत कषियन्तमहस्तमिन्द्र सं पिणक कुणारुम | अभि वर्त्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ || नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ | अस्तभ्नाद दयां वर्षभो अन्तरिक्षमर्षन्त्वापस्त्वयेह परसूताः || अलात्र्णो वल इन्द्र वरजो गोः पुरा हन्तोर्भयमानो वयार | सुगान पथो अक्र्णोन निरजे गाः परावन वाणीः पुरुहूतं धमन्तीः || एको दवे वसुमती समीची इन्द्र आ पप्रौ पर्थिवीमुत दयाम | उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान || दिशः सूर्यो न मिनाति परदिष्टा दिवे-दिवे हर्यश्वप्रसूताः | सं यदानळ अध्वन आदिदश्वैर्विमोचनं कर्णुते तत तवस्य || दिद्र्क्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम | विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुक्र्तापुरूणि || महि जयोतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः | विश्वं सवाद्म सम्भ्र्तमुस्रियायां यत सीमिन्द्रो अदधाद भोजनाय || इन्द्र दर्ह्य यामकोशा अभूवन यज्ञाय शिक्ष गर्णते सखिभ्यः | दुर्मायवो दुरेवा मर्त्यासो निषङगिणो रिपवो हन्त्वासः || सं घोषः शर्ण्वे.अवमैरमित्रैर्जही नयेष्वशनिं तपिष्ठाम | वर्श्चेमधस्ताद वि रुजा सहस्व जहि रक्षो मघवन रन्धयस्व || उद वर्ह रक्षः सहमूलमिन्द्र वर्श्चा मध्यं परत्यग्रंश्र्णीहि | आ कीवतः सललूकं चकर्थ बरह्मद्विषे तपुषिं हेतिमस्य || सवस्तये वाजिभिश्च परणेतः सं यन महीरिष आसत्सिपूर्वीः | रायो वन्तारो बर्हतः सयामास्मे अस्तु भग इन्द्रप्रजावान || आ नो भर भगमिन्द्र दयुमन्तं नि ते देष्णस्य धीमहि पररेके | ऊर्व इव पप्रथे कामो अस्मे तमा पर्ण वसुपते वसूनाम || इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च | सवर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन || आ नो गोत्रा दर्द्र्हि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः | दिवक्षा असि वर्षभ सत्यशुष्मो.अस्मभ्यं सु मघवन बोधि गोदाः || शुनं हुवेम मघवानमिन्द्रमस्मिन भरे नर्तमं वाजसातौ | शर्ण्वन्तमुग्रमूतये समत्सु घनन्तं वर्त्राणि संजितं धनानाम ||

Hymn 31

शासद वह्निर्दुहितुर्नप्त्यं गाद विद्वान रतस्य दीधितिंसपर्यन | पिता यत्र दुहितुः सेकं रञ्जन सं शग्म्येन मनसा दधन्वे || न जामये तान्वो रिक्थमारैक चकार गर्भं सनितुर्निधानम | यदी मातरो जनयन्त वह्निमन्यः कर्ता सुक्र्तोरन्य रन्धन || अग्निर्जज्ञे जुह्वा रेजमानो महस पुत्रानरुषस्य परयक्षे | महान गर्भो मह्या जातमेषां मही परव्र्द धर्यश्वस्य यज्ञैः || अभि जैत्रीरसचन्त सप्र्धानं महि जयोतिस्तमसो निरजानन | तं जानतीः परत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः || वीळौ सतीरभि धीरा अत्र्न्दन पराचाहिन्वन मनसा सप्तविप्राः | विश्वामविन्दन पथ्यां रतस्य परजानन्नित तानमसा विवेश || विदद यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक कः | अग्रं नयत सुपद्यक्षराणामछा रवं परथमा जानती गात || अगछदु विप्रतमः सखीयन्नसूदयत सुक्र्ते गर्भमद्रिः | ससान मर्यो युवभिर्मखस्यन्नथाभवदङगिराः सद्यो अर्चन || सतः-सतः परतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम | पर णो दिवः पदवीर्गव्युरर्चन सखा सखीन्रमुञ्चन निरवद्यात || नि गव्यता मनसा सेदुरर्कैः कर्ण्वानासो अम्र्तत्वाय गातुम | इदं चिन नु सदनं भूर्येषां येन मासानसिषासन्न्र्तेन || सम्पश्यमाना अमदन्नभि सवं पयः परत्नस्य रेतसो दुघानाः | वि रोदसी अतपद घोष एषां जाते निष्ठामदधुर्गोषु वीरान || स जातेभिर्व्र्त्रहा सेदु हव्यैरुदुस्रिया अस्र्जदिन्द्रो अर्कैः | उरूच्यस्मै घर्तवद भरन्ती मधु सवाद्म दुदुहे जेन्या गौः || पित्रे चिच्चक्रुः सदनं समस्मै महि तविषीमत सुक्र्तो विहि खयन | विष्कभ्नन्त सकम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन || मही यदि धिषणा शिश्नथे धात सद्योव्र्धं विभ्वं रोदस्योः | गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः || मह्या ते सख्यं वश्मि शक्तीरा वर्त्रघ्ने नियुतो यन्ति पूर्वीः | महि सतोत्रमव आगन्म सूरेरस्माकं सु मघवन बोधि गोपाः || महि कषेत्रं पुरु शचन्द्रं विविद्वानादित सखिभ्यश्चरथं समैरत | इन्द्रो नर्भिरजनद दीद्यानः साकं सूर्यमुषसं गातुमग्निम || अपश्चिदेष विभ्वो दमूनाः पर सध्रीचीरस्र्जद विश्वश्चन्द्राः | मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः || अनु कर्ष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे | परि यत ते महिमानं वर्जध्यै सखाय इन्द्र काम्या रजिप्याः || पतिर्भव वर्त्रहन सून्र्तानां गिरां विश्वायुर्व्र्षभो वयोधाः | आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन || तमङगिरस्वन नमसा सपर्यन नव्यं कर्णोमि सन्यसे पुराजाम | दरुहो वि याहि बहुला अदेवीः सवश्च नो मघवन सातये धाः || मिहः पावकाः परतता अभूवन सवस्ति नः पिप्र्हि पारमासाम | इन्द्र तवं रथिरः पाहि नो रिषो मक्षू-मक्षू कर्णुहि गोजितो नः || अदेदिष्ट वर्त्रहा गोपतिर्गा अन्तः कर्ष्णानरुषैर्धामभिर्गात | पर सून्र्ता दिशमान रतेन दुरश्च विश्वा अव्र्णोदप सवाः || शुनं हुवेम ... ||

Hymn 32

इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते | परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व || गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय | बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व || ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः | माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र || त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन | येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म || मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय | स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि || तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ | शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम || यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम | यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते || इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे | दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः || अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम | न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त || तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन | यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः || अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान | न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः || यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः | यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत || यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम | य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः || विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः | अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते || आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै | समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम || न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त | इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम || शुनं हुवेम ... ||

Hymn 33

पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने | गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते || इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः | समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे || अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म | वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती || एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः | न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति || रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः | पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः || इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम | देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः || परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत | वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः || एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि | उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते || ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन | नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः || आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन | नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते || यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः | अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम || अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम | पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम || उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत | मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ||

Hymn 34

इन्द्रः पूर्भिदातिरद दासमर्कैर्विदद्वसुर्दयमानो विशत्रून | बरह्मजूतस्तन्वा वाव्र्धानो भूरिदात्र आप्र्णद रोदसी उभे || मखस्य ते तविषस्य पर जूतिमियर्मि वाचमम्र्ताय भूषन | इन्द्र कषितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा || इन्द्रो वर्त्रमव्र्णोच्छर्धनीतिः पर मायिनाममिनाद वर्पणीतिः | अहन वयंसमुशधग वनेष्वाविर्धेना अक्र्णोद राम्याणाम || इन्द्रः सवर्षा जनयन्नहानि जिगायोशिग्भिः पर्तना अभिष्टिः | परारोचयन मनवे केतुमह्नामविन्दज्ज्योतिर्ब्र्हतेरणाय || इन्द्रस्तुजो बर्हणा आ विवेश नर्वद दधानो नर्या पुरूणि | अचेतयद धिय इमा जरित्रे परेमं वर्णमतिरच्छुक्रमासाम || महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुक्र्ता पुरूणि | वर्जनेन वर्जिनान सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः || युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः | विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोग्र्णन्ति || सत्रासाहं वरेण्यं सहोदां ससवांसं सवरपश्च देवीः | ससान यः पर्थिवीं दयामुतेमामिन्द्रं मदन्त्यनु धीरणासः || ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम | हिरण्ययमुत भोगं ससान हत्वी दस्यून परार्यंवर्णमावत || इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम | बिभेद वलं नुनुदे विवाचो.अथाभवद दमितद्भिक्रतूनाम || शुनं हुवेम ... ||

Hymn 35

तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ | पिबास्यन्धो अभिस्र्ष्टो अस्मे इन्द्र सवाहा ररिमाते मदाय || उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि | दरवद यथा सम्भ्र्तं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम || उपो नयस्व वर्षणा तपुष्पोतेमव तवं वर्षभ सवधावः | गरसेतामश्वा वि मुचेह शोणा दिवे-दिवे सद्र्शीरद्धिधानाः || बरह्मणा ते बरह्मयुजा युनज्मि हरी सखाया सधमाद आशू | सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम || मा ते हरी वर्षणा वीतप्र्ष्ठा नि रीरमन यजमानासो अन्ये | अत्यायाहि शश्वतो वयं ते.अरं सुतेभिः कर्णवामसोमैः || तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि | अस्मिन यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र || सतीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ता धाना अत्तवे तेहरिभ्याम | तदोकसे पुरुशाकाय वर्ष्णे मरुत्वते तुभ्यंराता हवींषि || इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन | तस्यागत्या सुमना रष्व पाहि परजानन विद्वान पथ्या अनु सवाः || यानाभजो मरुत इन्द्र सोमे ये तवामवर्धन्नभवन गणस्ते | तेभिरेतं सजोषा वावशानो.अग्नेः पिब जिह्वयासोममिन्द्र || इन्द्र पिब सवधया चित सुतस्याग्नेर्वा पाहि जिह्वया यजत्र | अध्वर्योर्वा परयतं शक्र हस्ताद धोतुर्वा यज्ञं हविषो जुषस्व || शुनं हुवेम ... ||

Hymn 36

इमामू षु परभ्र्तिं सातये धाः शश्वचः छश्वदूतिभिर्यादमानः | सुते-सुते वाव्र्धे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत || इन्द्राय सोमाः परदिवो विदाना रभुर्येभिर्व्र्षपर्वा विहायाः | परयम्यमानान परति षू गर्भायेन्द्र पिब वर्षधूतस्य वर्ष्णः || पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः परथमा उतेमे | यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान || महानमत्रो वर्जने विरप्श्युग्रं शवः पत्यते धर्ष्ण्वोजः | नाह विव्याच पर्थिवी चनैनं यत सोमासो हर्यश्वममन्दन || महानुग्रो वाव्र्धे वीर्याय समाचक्रे वर्षभः काव्येन | इन्द्रो भगो वाजदा अस्य गावः पर जायन्ते दक्षिणा अस्य पूर्वीः || पर यत सिन्धवः परसवं यथायन्नापः समुद्रं रथ्येव जग्मुः | अतश्चिदिन्द्रः सदसो वरीयान यदीं सोमः पर्णति दुग्धो अंशुः || समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः | अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः || हरदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि | अन्ना यदिन्द्रः परथमा वयाश वर्त्रं जघन्वानव्र्णीत सोमम || आ तू भर माकिरेतत परि षठाद विद्मा हि तवा वसुपतिं वसूनाम | इन्द्र यत ते माहिनं दत्रमस्त्यस्मभ्यं तद धर्यश्व पर यन्धि || अस्मे पर यन्धि मघवन्न्र्जीषिन्निन्द्र रायो विश्ववारस्य भूरेः | अस्मे शतं शरदो जीवसे धा अस्मे वीरान छश्वत इन्द्र शिप्रिन || शुनं हुवेम ... ||

Hymn 37

वार्त्रहत्याय शवसे पर्तनाषाह्याय च | इन्द्र तवा वर्तयामसि || अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो | इन्द्र कर्ण्वन्तु वाघतः || नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे | इन्द्राभिमातिषाह्ये || पुरुष्टुतस्य धामभिः शतेन महयामसि | इन्द्रस्य चर्षणीध्र्तः || इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे | भरेषु वाजसातये || वाजेषु सासहिर्भव तवामीमहे शतक्रतो | इन्द्र वर्त्रायहन्तवे || दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च | इन्द्र साक्ष्वाभिमातिषु || शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम | इन्द्र सोमंशतक्रतो || इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु | इन्द्र तानि ता वर्णे || अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम | उत ते शुष्मं तिरामसि || अर्वावतो न आ गह्यथो शक्र परावतः | उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ||

Hymn 38

अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः | अभि परियाणि मर्म्र्शत पराणि कवीन्रिछामि सन्द्र्शे सुमेधाः || इनोत पर्छ जनिमा कवीनां मनोध्र्तः सुक्र्तस्तक्षत दयाम | इमा उ ते परण्यो वर्धमाना मनोवाता अध नु धर्मणिग्मन || नि षीमिदत्र गुह्या दधाना उत कषत्राय रोदसी समञ्जन | सं मात्राभिर्ममिरे येमुर उर्वी अन्तर मही सम्र्ते धायसे धुः || आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति सवरोचिः | महत तद वर्ष्णो असुरस्य नामा विश्वरूपो अम्र्तानि तस्थौ || असूत पूर्वो वर्षभो जयायानिमा अस्य शुरुधः सन्ति पूर्वीः | दिवो नपाता विदथस्य धीभिः कषत्रं राजाना परदिवो दधाथे || तरीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि | अपश्यमत्र मनसा जगन्वान वरते गन्धर्वानपि वायुकेशान || तदिन नवस्य वर्षभस्य धेनोरा नामभिर्ममिरे सक्म्यंगोः | अन्यद-अन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन || तदिन नवस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत | आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे || युवं परत्नस्य साधथो महो यद दैवी सवस्तिः परि णः सयातम | गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कर्तानि || शुनं हुवेम ... ||

Hymn 39

इन्द्रं मतिर्ह्र्द आ वच्यमानाछा पतिं सतोमतष्टा जिगाति | या जाग्र्विर्विदथे शस्यमानेन्द्र यत ते जायते विद्धि तस्य || दिवश्चिदा पूर्व्या जायमाना वि जाग्र्विर्विदथे शस्यमाना | भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजापित्र्या धीः || यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा हयस्थात | वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता || नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः | इन्द्र एषां दरंहिता माहिनावानुद गोत्राणि सस्र्जे दंसनावान || सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन | सत्यं तदिन्द्रो दसभिर्दशग्भिः सूर्यं विवेदतमसि कषियन्तम || इन्द्रो मधु सम्भ्र्तमुस्रियायां पद्वद विवेद शफवन नमेगोः | गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान || जयोतिर्व्र्णीत तमसो विजानन्नारे सयाम दुरितादभीके | इमा गिरः सोमपाः सोमव्र्द्ध जुषस्वेन्द्र पुरुतमस्य कारोः || जयोतिर्यज्ञाय रोदसी अनु षयादारे सयाम दुरितस्य भूरेः | भूरि चिद धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत || शुनं हुवेम ... ||

Hymn 40

इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे | स पाहि मध्वो अन्धसः || इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत | पिबा वर्षस्व तात्र्पिम || इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः | तिर सतवान विश्पते || इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते | कषयं चन्द्रास इन्दवः || दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम | तव दयुक्षास इन्दवः || गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे | इन्द्र तवादातमिद यशः || अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता | पीत्वी सोमस्य वाव्र्धे || अर्वावतो न आ गहि परावतश्च वर्त्रहन | इमा जुषस्व नो गिरः || यदन्तरा परावतमर्वावतं च हूयसे | इन्द्रेह तत आ गहि ||

Hymn 41

आ तू न इन्द्र मद्र्यग घुवानः सोमपीतये | हरिभ्यां याह्यद्रिवः || सत्तो होता न रत्वियस्तिस्तिरे बर्हिरानुषक | अयुज्रन परातरद्रयः || इमा बरह्म बरह्मवाहः करियन्त आ बर्हिः सीद | वीहि शूर पुरोळाशम || रारन्धि सवनेषु ण एषु सतोमेषु वर्त्रहन | उक्थेष्विन्द्र गिर्वणः || मतयः सोमपामुरुं रिहन्ति शवसस पतिम | इन्द्रं वत्सं न मातरः || स मन्दस्वा हयन्धसो राधसे तन्वा महे | न सतोतारं निदे करः || वयमिन्द्र तवायवो हविष्मन्तो जरामहे | उत तवमस्मयुर्वसो || मारे अस्मद वि मुमुचो हरिप्रियार्वां याहि | इन्द्र सवधावोमत्स्वेह || अर्वाञ्चं तवा सुखे रथे वहतामिन्द्र केशिना | घर्तस्नूबर्हिरासदे ||

Hymn 42

उप नः सुतमा गहि सोममिन्द्र गवाशिरम | हरिभ्यां यस्ते अस्मयुः || तमिन्द्र मदमा गहि बर्हिष्ठां गरावभिः सुतम | कुविन नवस्य तर्प्णवः || इन्द्रमित्था गिरो ममाछागुरिषिता इतः | आव्र्ते सोमपीतये || इन्द्रं सोमस्य पीतये सतोमैरिह हवामहे | उक्थेभिः कुविदागमत || इन्द्र सोमाः सुता इमे तान दधिष्व शतक्रतो | जठरे वाजिनीवसो || विद्मा हि तवा धनंजयं वाजेषु दध्र्षं कवे | अधा तेसुम्नमीमहे || इममिन्द्र गवाशिरं यवाशिरं च नः पिब | आगत्या वर्षभिः सुतम || तुभ्येदिन्द्र सव ओक्ये सोमं चोदामि पीतये | एष रारन्तु ते हर्दि || तवां सुतस्य पीतये परत्नमिन्द्र हवामहे | कुशिकासो अवस्यवः ||

Hymn 43

आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम | परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते || आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम | इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः || आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम | अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम || आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा | धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि || कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन | कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः || आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु | पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः || इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार | यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ || शुनं हुवेम ... ||

Hymn 44

अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः | जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम || हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः | विद्वांष्चिकित्वान हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः || दयामिन्द्रो हरिधायसं पर्थिवीं हरिवर्पसम | अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत || जज्ञानो हरितो वर्षा विश्वमा भाति रोचनम | हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम || इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तम | अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत ||

Hymn 45

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः | मा तवा केचिन नि यमन विं न पाशिनो.अति धन्वेव तानिहि || वर्त्रखादो वलंरुजः पुरां दर्मो अपामजः | सथाता रथस्य हर्योरभिस्वर इन्द्रो दर्ळ्हा चिदारुजः || गम्भीरानुदधीन्रिव करतुं पुष्यसि गा इव | पर सुगोपायवसं धेनवो यथा हरदं कुल्या इवाशत || आ नस्तुजं रयिं भरांशं न परतिजानते | वर्क्षं पक्वं फलमङकीव धूनुहीन्द्र सम्पारणं वसु || सवयुरिन्द्र सवराळ असि समद्दिष्टिः सवयशस्तरः | स वाव्र्धान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ||

Hymn 46

युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः | अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि || महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान | एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान || पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः | पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी || उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम | इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति || यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया | तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ ||

Hymn 47

मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय | आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम || सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान | जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः || उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः | यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः || ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ | ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः || मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम | विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम ||

Hymn 48

सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य | साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य || यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम | तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे || उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः | परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः || उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः | तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु || शुनं हुवेम ... ||

Hymn 49

शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन | यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः || यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम | इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः || सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान | भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः || धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान | कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम || शुनं हुवेम ... ||

Hymn 50

इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान | ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः || आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः | इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः || गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः | मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य || इमं कामं ... || शुनं हुवेम ... ||

Hymn 51

चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत | वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे || शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः | वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम || आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति | विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि || नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः | सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे || पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति | इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि || तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व | बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः || इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य | तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः || स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः | जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे || अप्तूर्ये मरुत आपिरेषो.अमन्दन्निन्द्रमनु दातिवाराः | तेभिः साकं पिबतु वर्त्रखादः सुतं सोमं दाशुषः सवे सधस्थे || इदं हयन्वोजसा सुतं राधानां पते | पिबा तवस्य गिर्वणः || यस्ते अनु सवधामसत सुते नि यछ तन्वम | स तवा ममत्तु सोम्यम || पर ते अश्नोतु कुक्ष्योः परेन्द्र बरह्मणा शिरः | पर बाहू शूर राधसे ||

Hymn 52

धानावन्तं करम्भिणमपूपवन्तमुक्थिनम | इन्द्र परातर्जुषस्व नः || पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च | तुभ्यं हव्यानि सिस्रते || पुरोळाशं च नो घसो जोषयासे गिरश्च नः | वधूयुरिव योषणाम || पुरोळाशं सनश्रुत परातःसावे जुषस्व नः | इन्द्र करतुर्हि ते बर्हन || माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम | पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे || तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः | रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः || पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः | अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान || परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम | दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||

Hymn 53

इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः | वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता || तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि | पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः || शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम | एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम || जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु | यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ || परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य || अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत || इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः | विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः || रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम | तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा || महान रषिर्देवजा देवजूतो.अस्तभ्नात सिन्धुमर्णवं नर्चक्षाः | विश्वामित्रो यदवहत सुदासमप्रियायत कुशिकेभिरिन्द्रः || हंसा इव कर्णुथ शलोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा | देवेभिर्विप्रा रषयो नर्चक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु || उप परेत कुशिकाश्चेतयध्वमश्वं राये पर मुञ्चता सुदासः | राजा वर्त्रं जङघनत परागपागुदगथा यजाते वर आ पर्थिव्याः || य इमे रोदसी उभे अहमिन्द्रमतुष्टवम | विश्वामित्रस्यरक्षति बरह्मेदं भारतं जनम || विश्वामित्रा अरासत बरह्मेन्द्राय वज्रिणे | करदिन नः सुराधसः || किं ते कर्ण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम | आ नो भर परमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः || ससर्परीरमतिं बाधमाना बर्हन मिमाय जमदग्निदत्ता | आ सूर्यस्य दुहिता ततान शरवो देवेष्वम्र्तमजुर्यम || ससर्परीरभरत तूयमेभ्यो.अधि शरवः पाञ्चजन्यासु कर्ष्टिषु | सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः || सथिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि | इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व || बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः | बलं तोकाय तनयाय जीवसे तवं हि बलदा असि || अभि वययस्व खदिरस्य सारमोजो धेहि सपन्दने शिंशपायाम | अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः || अयमस्मान वनस्पतिर्मा च हा मा च रीरिषत | सवस्त्याग्र्हेभ्य आवसा आ विमोचनात || इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व | यो नो दवेष्ट्यधरः सस पदीष्ट यमु दविष्मस्तमु पराणो जहातु || परशुं चिद वि तपति शिम्बलं चिद वि वर्श्चति | उखा चिदिन्द्र येषन्ती परयस्ता फेनमस्यति || न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः | नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान नयन्ति || इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न परपित्वम | हिन्वन्त्यश्वमरणं न नित्यं जयावाजं परि णयन्त्याजौ ||

Hymn 54

इमं महे विदथ्याय शूषं शश्वत कर्त्व ईड्यय पर जभ्रुः | शर्णोतु नो दम्येभिरनीकैः शर्णोत्वग्निर्दिव्यैरजस्रः || महि महे दिवे अर्चा पर्थिव्यै कामो म इछञ्चरति परजानन | ययोर्ह सतोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः || युवोर्र्तं रोदसी सत्यमस्तु महे षु णः सुविताय पर भूतम | इदं दिवे नमो अग्ने पर्थिव्यै सपर्यामि परयसा यामि रत्नम || उतो हि वां पूर्व्या आविविद्र रतावरी रोदसी सत्यवाचः | नरश्चिद वां समिथे शूरसातौ ववन्दिरे पर्थिवि वेविदानाः || को अद्धा वेद क इह पर वोचद देवानछा पथ्या का समेति | दद्र्श्र एषामवमा सदांसि परेषु या गुह्येषु वरतेषु || कविर्न्र्चक्षा अभि षीमचष्ट रतस्य योना विघ्र्ते मदन्ती | नाना चक्राते सदनं यथा वः समानेन करतुना संविदाने || समान्या वियुते दूरेन्ते धरुवे पदे तस्थतुर्जागरूके | उत सवसारा युवती भवन्ती आदु बरुवाते मिथुनानि नाम || विश्वेदेते जनिमा सं विविक्तो महो देवान बिभ्रती न वयथेते | एजद धरुवं पत्यते विश्वमेकं चरत पतत्रि विषुणं वि जातम || सना पुराणमध्येम्यारान महः पितुर्जनितुर्जामि तन नः | देवासो यत्र पनितार एवैरुरौ पथि वयुते तस्थुरन्तः || इमं सतोमं रोदसी पर बरवीम्य रदूदराः शर्णवन्नग्निजिह्वाः | मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः || हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः | देवेषु च सवितः शलोकमश्रेरादस्मभ्यमा सुवसर्वतातिम || सुक्र्त सुपाणिः सववान रतावा देवस्त्वष्टावसे तानि नोधात | पूषण्वन्त रभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट || विद्युद्रथा मरुत रष्टिमन्तो दिवो मर्या रतजाता अयासः | सरस्वती शर्णवन यज्ञियासो धाता रयिं सहवीरं तुरासः || विष्णुं सतोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि गमन | उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः || इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा | पुरन्दरो वर्त्रहा धर्ष्णुषेणः संग्र्भ्या न आ भरा भूरि पश्वः || नासत्या मे पितरा बन्धुप्र्छा सजात्यमश्विनोश्चारु नाम | युवं हि सथो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा || महत तद वः कवयश्चारु नाम यद ध देव भवथ विश्व इन्द्रे | सख रभुभिः पुरुहूत परियेभिरिमां धियं सातये तक्षता नः || अर्यमा णो अदितिर्यज्ञियासो.अदब्धानि वरुणस्य वरतानि | युयोत नो अनपत्यानि गन्तोः परजावान नः पशुमानस्तु गातुः || देवानां दूतः पुरुध परसूतो.अनागान नो वोचतु सर्वताता | शर्णोतु नः पर्थिवी दयौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम || शर्ण्वन्तु नो वर्षणः पर्वतासो धरुवक्षेमास इळया मदन्तः | आदित्यैर्नो अदितिः शर्णोतु यछन्तु नो मरुतः शर्मभद्रम || सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिप्र्क्त | भगो मे अग्ने सख्ये न मर्ध्या उद रायो अश्यां सदनं पुरुक्षोः || सवदस्व हव्या समिषो दिदीह्यस्मद्र्यक सं मिमीहि शरवांसि | विश्वानग्ने पर्त्सु तञ जेषि शत्रूनहा विश्वा सुमना दीदिही नः ||

Hymn 55

उषसः पूर्वा अध यद वयूषुर्महद वि जज्ञे अक्षरं पदे गोः | वरता देवानामुप नु परभूषन महद देवानामसुरत्वमेकम || मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः | पुराण्योः सद्मनोः केतुरन्तर्म... || वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि | समिद्धे अग्नाव रतमिद वदेम म... || समानो राजा विभ्र्तः पुरुत्रा शये शयासु परयुतो वनानु | अन्या वत्सं भरति कषेति माता म... || आक्षित पूर्वास्वपरा अनूरुत सद्यो जातासु तरुणीष्वन्तः | अन्तर्वतीः सुवते अप्रवीता म... || शयुः परस्तादध नु दविमाताबन्धनश्चरति वत्स एकः | मित्रस्य ता वरुणस्य वरतानि म... || दविमाता होता विदथेषु सम्राळ अन्वग्रं चरति कषेति बुध्नः | पर रण्यानि रण्यवाचो भरन्ते म... || शूरस्येव युध्यतो अन्तमस्य परतीचीनं दद्र्शे विश्वमायत | अन्तर्मतिश्चरति निष्षिधं गोर्म... || नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन | वपूंषि बिभ्रदभि नो वि चष्टे म... || विष्णुर्गोपाः परमं पाति पाथः परिया धामान्यम्र्तादधानः | अग्निष टा विश्वा भुवनानि वेद म... || नाना चक्राते यम्या वपूंषि तयोरन्यद रोचते कर्ष्णमन्यत | शयावी च यदरुषी च सवसारौ म... || माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची | रतस्य ते सदसीळे अन्तर्म... || अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः | रतस्य सा पयसापिन्वतेळा म... || पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ तर्यविं रेरिहाणा | रतस्य सद्म वि चरामि विद्वान म... || पदे इव निहिते दस्मे अन्तस्तयोरन्यद गुह्यमाविरन्यत | सध्रीचीना पथ्या सा विषूची म... || आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः | नव्या-नव्या युवतयो भवन्तीर्म... || यदन्यासु वर्षभो रोरवीति सो अन्यस्मिन यूथे नि दधातिरेतः | स हि कषपावान स भगः स राजा म... || वीरस्य नु सवश्व्यं जनासः पर नु वोचाम विदुरस्य देवाः | षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म... || देवस्त्वष्टा सविता विश्वरूपः पुपोष परजाः पुरुधाजजान | इमा च विश्वा भुवनान्यस्य म... || मही समैरच्चम्वा समीची उभे ते अस्य वसुना नय्र्ष्टे | शर्ण्वे वीरो विन्दमानो वसूनि म... || इमां च नः पर्थिवीं विश्वधाया उप कषेति हितमित्रो नराजा | पुरःसदः शर्मसदो न वीरा म... || निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पर्थिवी बिभर्ति | सखायस्ते वामभाजः सयाम म... ||

Hymn 56

न ता मिनन्ति मायिनो न धीरा वरता देवानां परथमा धरुवाणि | न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः || षड भारानेको अचरन बिभर्त्य रतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा दवे निहितेदर्श्येका || तरिपाजस्यो वर्षभो विश्वरूप उत तर्युधा पुरुध परजावान | तर्यनीकः पत्यते माहिनावान स रेतोधा वर्षभः शश्वतीनाम || अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम | आपश्चिदस्मा अरमन्त देवीः पर्थग वरजन्तीः परि षीमव्र्ञ्जन || तरी षधस्था सिन्धवस्त्रिः कवीनामुत तरिमाता विदथेषु सम्राट | रतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः || तरिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव तरिर्नो अह्नः | तरिधातु राय आ सुवा वसूनि भग तरातर्धिषणे सातये धाः || तरिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी | आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय || तरिरुत्तमा दूणशा रोचनानि तरयो राजन्त्यसुरस्य वीराः | रतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ||

Hymn 57

पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम | सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः || इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे | विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम || या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन | अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि || अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा | इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः || या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची | तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि || या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा | तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम ||

Hymn 58

धेनुः परत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः | आ दयोतनिं वहति शुभ्रयामोषस सतोमो अश्विनावजीगः || सुयुग वहन्ति परति वां रतेनोर्ध्वा भवन्ति पितरेव मेधाः | जरेथामस्मद वि पणेर्महीषां युवोरवश्चक्र्मा यातमर्वाक || सुयुग्भिरश्वैः सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः | किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः || आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते | इमा हि वां गोर्जीका मधूनि पर मित्रासो न ददुरुस्रो अग्रे || तिरः पुरू चिदश्विना रजांस्याङगूषो वां मघवाना जनेषु | एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम || पुराणमोकः सख्यं शिवं वां युवोर्नरा दरविणं जह्नाव्याम | पुनः कर्ण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः || अश्विना वायुना युवं सुदक्षा नियुद्भिष च सजोषसा युवाना | नासत्या तिरोह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू || अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अम्र्ध्राः | रथो ह वां रतजा अद्रिजूतः परि दयावाप्र्थिवी याति सद्यः || अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे | रथो ह वां भूरि वर्पः करिक्रत सुतावतो निष्क्र्तमागमिष्ठः ||

Hymn 59

मित्रो जनान यातयति बरुवाणो मित्रो दाधार पर्थिवीमुत दयाम | मित्रः कर्ष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोत || पर स मित्र मर्तो अस्तु परयस्वान यस्त आदित्य शिक्षति वरतेन | न हन्यते न जीयते तवोतो नैनमंहो अश्नोत्यन्तितो न दूरात || अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याः | आदित्यस्य वरतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम || अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः | तस्य वयं ... || महानादित्यो नमसोपसद्यो यातयज्जनो गर्णते सुशेवः | तस्मा एतत पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत || मित्रस्य चर्षणीध्र्तो.अवो देवस्य सानसि | दयुम्नं चित्रश्रवस्तमम || अभि यो महिना दिवं मित्रो बभूव सप्रथाः | अभि शरवोभिः पर्थिवीम || मित्राय पञ्च येमिरे जना अभिष्टिशवसे | स देवान विश्वान बिभर्ति || मित्रो देवेष्वायुषु जनाय वर्क्तबर्हिषे | इष इष्टव्रताकः ||

Hymn 60

इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा | याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश || याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः | येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश || इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे | सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया || इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया | न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च || इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः | धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः || इन्द्र रभुमान वाजवान मत्स्वेह नो.अस्मिन सवने शच्या पुरुष्टुत | इमानि तुभ्यं सवसराणि येमिरे वरता देवानां मनुषश्च धर्मभिः || इन्द्र रभुभिर्वाजिभिर्वाजयन्निह सतोमं जरितुरुप याहि यज्ञियम | शतं केतेभिरिषिरेभिरायवे सहस्रणीथोध्वरस्य होमनि ||

Hymn 61

उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि | पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे || उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती | आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये || उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः | समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व || अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी | सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः || अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम | ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क || रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात | आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः || रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश | मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||

Hymn 62

इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन | कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः || अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति | सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे || अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः | अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः || बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य | रास्व रत्नानि दाशुषे || शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत | अनाम्योज आचके || वर्षभं चर्षणीनां विश्वरूपमदाभ्यम | बर्हस्पतिंवरेण्यम || इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी | अस्माभिस्तुभ्यं शस्यते || तां जुषस्व गिरं मम वाजयन्तीमवा धियम | वधूयुरिव योषणाम || यो विश्वाभि विपश्यति भुवना सं च पश्यति | स नः पूषाविता भुवत || तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि | धियो यो नः परचोदयात || देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या | भगस्य रातिमीमहे || देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः | नमस्यन्ति धियेषिताः || सोमो जिगाति गातुविद देवानामेति निष्क्र्तम | रतस्य योनिमासदम || सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे | अनमीवा इषस करत || अस्माकमायुर्वर्धयन्नभिमातीः सहमानः | सोमः सधस्थमासदत || आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम | मध्वा रजांसि सुक्रतू || उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः | दराघिष्ठाभिः शुचिव्रता || गर्णाना जमदग्निना योनाव रतस्य सीदतम | पातं सोमं रताव्र्धा ||

Last Updated:
Contributors: planetabhi